You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Catuttiṃse ito kappe* cattāro te Sudassanā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_10,97. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,97. // 
in progress 
Itthaṃ sudaṃ āyasmā Madhupiṇḍiko thero imā gāthāyo abhāsitthā ti. 
in progress 
Madhupiṇḍikatherassa apadānaṃ samattaṃ. 
in progress 
98. Senāsanadāyaka. 
in progress 
Siddhatthassa bhagavato adāsiṃ paṇṇasantharaṃ /
samantā upakāriñ ca kusumaṃ okiriṃ ahaṃ. // ApTha_10,98. // 
in progress 
Pāsāde *ca8* guhaṃ rammaṃ anubhomi mahārahaṃ /
mahagghāni ca pupphāni sayane 'bhisavanti me. // ApTha_10,98. // 
in progress 
Sayane 'han tuvaṭṭāmi vicitte pupphasanthate /
pupphavuṭṭhi ca sayane abhivassati tāvade. // ApTha_10,98. // 
in progress 
Catunavut’ ito kappe adāsiṃ paṇṇasantharaṃ /
duggatiṃ nābhijānāmi santharassa idaṃ phalaṃ. // ApTha_10,98. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login