You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(064) Viriyam me dhuradhorayhaṃ yogakkhemādivāhanaṃ /
dhāremi antimaṃ *dehaṃ sammāsa*mbuddhasāsane. // ApTha_2,18. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassasāsanan ti. // ApTha_2,18. // 
in progress 
Itthaṃ sudaṃ āyasmā Raṭṭhapālo thero imā gāthāyo abhāsitthā ti. 
in progress 
Raṭṭhapālatherassa apadānaṃ samattaṃ. 
in progress 
19. Sopāka. 
in progress 
abbhāraṃ sodhayantassa pavare pabbatuttame /
Siddhattho nāma bhagavā āgacchi mama santikaṃ. // ApTha_2,19. // 
in progress 
Buddhaṃ upagataṃ disvā *lokajeṭṭhassa tādino /
santharaṃ paññāpet*vāna pupphāsanam adās’ ahaṃ. // ApTha_2,19. // 
in progress 
Pupphāsane nisīditvā Siddhattho lokanāyako /
mamañ ca gatim aññāya aniccattam udāhari: // ApTha_2,19. // 
in progress 
"Aniccā vata saṅkhārā uppādavayadhammino /
uppajjitvā nirujjhanti; tesaṃ vūpasamo sukho". // ApTha_2,19. // 
in progress 
*Idaṃ vatvāna sa*bbaññū lokajeṭṭho narāsabho /
nabham abbhuggamī vīro haṃsarājā va ambare. // ApTha_2,19. // 
in progress 
Sakaṃ diṭṭhiṃ jahitvāna bhāvayāniccasaññ’ ahaṃ /
ekāhaṃ bhāvayitvāna tattha kālakato ahaṃ. // ApTha_2,19. // 
in progress 
Dvesampattī anubhotvā sukkamūlena codito /
*pacchime bhave* sampatte sapākaṃ yonupāgamiṃ. // ApTha_2,19. // 
in progress 
Agārā abhinikkhamma pabbajiṃ anagāriyaṃ /
jātiyā sattavasso 'haṃ arahattaṃ apāpuṇiṃ. // ApTha_2,19. // 
in progress 
Āraddhaviriyo pahitatto sīlesu susamāhito /
*tosetvāna mahā*nāgaṃ alatthaṃ upasampadaṃ. // ApTha_2,19. // 
in progress 
(065) Catunavut’ ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pupphadānass idaṃ phalaṃ. // ApTha_2,19. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login