You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Catuddasamhi kappamhi caturo āsuṃ Uggatā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_7,64. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,64. // 
in progress 
Itthaṃ sudaṃ āyasmā Parappasādako thero imā gāthāyo abhāsitthā ti. 
in progress 
Parappasādakatherassa apadānaṃ samattaṃ. 
in progress 
65. Bhisadāyaka. 
in progress 
Vessabhū nāma nāmena isīnaṃ tatiyo ahu /
kānanaṃ vanam oggayha vihāsi purisuttamo. // ApTha_7,65. // 
in progress 
Bhisaṃ muḷālaṃ gaṇhitvā agamaṃ Buddhasantike /
tañ ca Buddhassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_7,65. // 
in progress 
Karena ca parāmaṭṭho Vessabhū varabuddhinā /
sukhāhaṃ nābhijānāmi saman tena kut’ uttariṃ. // ApTha_7,65. // 
in progress 
Carimo vattate mayhaṃ bhavā sabbe samūhatā /
hatthināgena santena kusalaṃ ropitaṃ mayā. // ApTha_7,65. // 
in progress 
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi bhisadānass’ idaṃ phalaṃ. // ApTha_7,65. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login