You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Mama sabbaṃ abhiññāya sabbaññū lokanāyako /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_5,43. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,43. // 
in progress 
(097) Itthaṃ sudaṃ āyasmā Bhaddiyo Kaḷigodhāyaputto thero imā gāthāyo abhāsitthā ti. 
in progress 
Bhaddiyassa Kaḷigodhāyaputtatherassa apadānaṃ samattaṃ. 
in progress 
44. Sannidhāpaka. 
in progress 
Araññe kuṭikaṃ katvā vasāmi pabbatantare /
lābhālābhena santuṭṭho yasena ayasena ca. // ApTha_5,44. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
vasīsatasahassehi āgañchi mama santike. // ApTha_5,44. // 
in progress 
Upāgataṃ mahāvīraṃ jalajuttamanāyakaṃ /
tiṇasantharaṃ paññāpetvā adāsiṃ satthuno ahaṃ. // ApTha_5,44. // 
in progress 
Pasannacitto sumano āmaṇḍaṃ pāniyañ ca 'haṃ /
adāsiṃ ujubhūtassa vippasannena cetasā. // ApTha_5,44. // 
in progress 
Satasahass' ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi āmaṇḍass’ idaṃ phalaṃ. // ApTha_5,44. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login