You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Manomayesu kāyesu sabbattha pāramiṅga*to /
sabbāsave pariññā*ya viharāmi anāsavo. // ApTha_2,14. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,14. // 
in progress 
Itthaṃ sudaṃ āyasmā Cullapanthakothero imā gāthāyo abhāsitthāti. 
in progress 
Cullapanthakassatherassa apadānaṃ samattaṃ. 
in progress 
15. Pilindavaccha. 
in progress 
Nibbute lokanāthamhi Sumedhe aggapuggale /
pasannacitto sumano thūpapūjaṃ akās ahaṃ. // ApTha_2,15. // 
in progress 
Ye ca khīṇāsavā tattha chaḷabhiññā mahiddhikā /
te*saṃ tattha samānetvā *saṅghabhattaṃ akās’ ahaṃ. // ApTha_2,15. // 
in progress 
Sumedhassa bhagavato upaṭṭhāko tadā ahu /
Sumedho nāma nāmena anumodittha so tadā. // ApTha_2,15. // 
in progress 
Tena cittappasādena vimānaṃ upapajj’ ahaṃ /
chaḷāsītisahassāni a*ccharāyo ramiṃsu me* // ApTha_2,15. // 
in progress 
Mam’ eva anuvattanti sabbakāmehi tā sadā /
aññe deve atibhomi puññakammass’ idaṃ phalaṃ. // ApTha_2,15. // 
in progress 
Pañcavīsatikappamhi Varuṇo nāma khattiyo /
susuddhabhojano āsiṃ cakkavatti ahaṃ tadā. // ApTha_2,15. // 
in progress 
Na te bījaṃ pavapanti na pi nīyanti naṅgalā /
akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā. // ApTha_2,15. // 
in progress 
(060) Tattha rajjaṃ karitvāna devattaṃ puna gacch’ ahaṃ. /
tadāpi edisā mayhaṃ nibbattā bhogasampadā. // ApTha_2,15. // 
in progress 
Na maṃ mittā amittā vā *hiṃsanti sabbapāṇi*no /
sabbesam pi piyo homi puññakammass idaṃ phalaṃ. // ApTha_2,15. // 
in progress 
Tiṃsakappasahassamhi yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi gandhālepass idaṃ phalaṃ. // ApTha_2,15. // 
in progress 
*Imasmiṃ bhaddake kappe eko āsi janādhipo /
mahānubhāvo rājā 'si cakkavatti mahābalo. // ApTha_2,15. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login