You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Pupphacaṅgoṭiyatherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Sakacittaṃ Addhāpupphi Paccābhigamanena ca Parappasādi Bhisado Sucinti Vatthadāyako. 
in progress 
Ambadāyi ca Sumano Pupphacaṅgoṭiko pi ca gāth’ ekasattati vuttā gaṇitā atthadassihi. 
in progress 
Sakacittiyavaggo sattamo. 
in progress 
(119) VIII. NĀGASAMALAVAGGO. 
in progress 
71. Nāgasamāla. 
in progress 
Apāṭaliṃ ahaṃ pupphaṃ ujjhitaṃ sumahāpathe /
thūpamhi abhiropesiṃ Sikhino lokabandhuno. // ApTha_8,71. // 
in progress 
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi thūpapūjāy’ idaṃ phalaṃ. // ApTha_8,71. // 
in progress 
Ito pannarase kappe Bhūmiyo nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,71. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,71. // 
in progress 
Itthaṃ sudaṃ āyasmā Nāgasamālo thero imā gāthāyo abhāsitthā ti. 
in progress 
Nāgasamālatherassa apadānaṃ samattaṃ. 
in progress 
72. Padasaññaka. 
in progress 
Akkantañ ca padaṃ disvā Tissassādiccabandhuno /
haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. // ApTha_8,72. // 
in progress 
Dvenavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi padasaññāy’ idaṃ phalaṃ. // ApTha_8,72. // 
in progress 
Ito sattamake kappe Sumedho nāma khattiyo /
sattaratanasampanno cakkavatti mahābalo. // ApTha_8,72. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_8,72. // 
in progress 
Itthaṃ sudaṃ āyasmā Padasaññako thero imā gāthāyo abhāsitthā ti. 
in progress 
Padasaññakatherassa apadānaṃ samattaṃ. 
in progress 
(120) 73. Saññaka. 
in progress 
Dumagge paṃsukūlikaṃ laggaṃ disvāna satthuno /
tato 'haṃ añjaliṃ katvā paṃsukūliṃ avandi 'haṃ. // ApTha_8,73. // 
in progress 
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy’ idaṃ phalaṃ. // ApTha_8,73. // 
in progress 
Ito catutthake kappe Dumasāro su khattiyo /
caturanto vijitāvī cakkavattī mahabbalo. // ApTha_8,73. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,73. // 
in progress 
Itthaṃ sudaṃ āyasmā Saññako thero imā gāthāyo abhāsitthā ti. 
in progress 
Saññakatherassa apadānaṃ samattaṃ. 
in progress 
74. Bhisāluvadāyaka. 
in progress 
Kānanaṃ vanam oggayha vasāmi vivane ahaṃ /
Vipassim addasaṃ Buddhaṃ āhutīnaṃ paṭiggahaṃ. // ApTha_8,74. // 
in progress 
Bhisāluvañ ca pādāsim udakaṃ hatthadhovanaṃ /
vanditvā sirasā pāde pakkāmi uttarāmukho. // ApTha_8,74. // 
in progress 
Ekanavute ito kappe bhisāluvam adaṃ tadā /
duggatiṃ nābhijānāmi puññakammass’ idaṃ phalaṃ. // ApTha_8,74. // 
in progress 
Ito tatiyake kappe Bhisasammata8-khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,74. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,74. // 
in progress 
Itthaṃ sudaṃ āyasmā Bhisāluvadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Bhisāluvadāyakatherassa apadānaṃ samattaṃ. 
in progress 
Chaṭṭhamabhānavāraṃ. 
in progress 
(121) 75. Ekasaññaka. 
in progress 
Khaṇḍo nām’ āsi nāmena Vipassiss’ aggasāvako /
ekā bhikkhā mayā dinnā lokāhutipaṭiggaho. // ApTha_8,75. // 
in progress 
Tena cittappasādena dipadinda narāsabha /
duggatiṃ nābhijānāmi ekabhikkhāy’ idaṃ phalaṃ. // ApTha_8,75. // 
in progress 
Cattālīse ito kappe Varuṇo nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,75. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,75. // 
in progress 
Itthaṃ sudaṃ āyasmā Ekasaññako thero imā gāthāyo abhāsitthā ti. 
in progress 
Ekasaññakatherassa apadānaṃ samattaṃ. 
in progress 
76. Tiṇasanthāradāyaka. 
in progress 
Himavantass’ avidūre mahājātassaro ahū /
satapattehi sañchanno nānāsakuṇamālayo. // ApTha_8,76. // 
in progress 
Tamhi nahātvā pivitvā ca avidūre vasām’ ahaṃ /
addasaṃ samaṇānaggaṃ gacchantaṃ anilañjase. // ApTha_8,76. // 
in progress 
Mama saṅkappām aññāya satthā loke anuttaro /
abbhato oruhitvāna bhūmiy’ aṭṭhāsi tāvade. // ApTha_8,76. // 
in progress 
Visāṇena tiṇaṃ gayha nisīdanam adās’ ahaṃ /
nisīdi bhagavā tattha Tisso lokavināyako. // ApTha_8,76. // 
in progress 
Sakaṃ cittaṃ pasādetvā avandiṃ lokanāyakaṃ /
paṭikuṭiko avasakkiṃ nijjhāyanto mahāmuniṃ. // ApTha_8,76. // 
in progress 
Tena cittappasādena Nimmānaṃ upapajj’ ahaṃ /
duggatiṃ nābhijānāmi santhārassa idaṃ phalaṃ. // ApTha_8,76. // 
in progress 
(122) Ito dutiyake kappe Migasammata-khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_8,76. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,76. // 
in progress 
Itthaṃ sudaṃ āyasmā Tiṇasanthārako thero imā gāthāyo abhāsitthā ti. 
in progress 
Tiṇasanthāradāyakatherassa apadānaṃ samattaṃ. 
in progress 
77. Sūcidāyaka. 
in progress 
Tiṃsakappasahassamhi sambuddho lokanāyako /
Sumedho nāma nāmena battiṃsavaralakkhaṇo. // ApTha_8,77. // 
in progress 
Tassa kañcanavaṇṇassa dipadindassa tādino /
pañca sūcī mayā dinnā sibbanatthāya cīvaraṃ. // ApTha_8,77. // 
in progress 
Ten’ eva sūcidānena nipuṇatthaṃ vipassakaṃ /
tikkhalahuñ ca phāsuñ ca ñāṇam me udapajjatha. // ApTha_8,77. // 
in progress 
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_8,77. // 
in progress 
Dipadādhipati nāma rājāno caturo ahuṃ /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_8,77. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,77. // 
in progress 
Itthaṃ sudaṃ āyasmā Sūcidāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Sūcidāyakatherassa apadānaṃ samattaṃ. 
in progress 
78. Pāṭalipupphiya. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe /
kañcanagghiyasaṅkāsaṃ dvattiṃsavaralakkhaṇaṃ. // ApTha_8,78. // 
in progress 
Seṭṭhiputto tadā āsiṃ sukhumālo sukheṭhito /
ucchaṅge pāṭalīpupphaṃ katvā taṃ abhisaṃhariṃ. // ApTha_8,78. // 
in progress 
(123) Haṭṭho haṭṭhena cittena pupphena abhipūjayiṃ /
Tissaṃ lokaviduṃ nāthaṃ naradevaṃ namass’ ahaṃ. // ApTha_8,78. // 
in progress 
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pupphapūjāy' idaṃ phalaṃ. // ApTha_8,78. // 
in progress 
Ito tesaṭṭhi kappamhi Abhisammata-nāmako /
sattaratanasampanno cakkavatti mahābalo. // ApTha_8,78. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_8,78. // 
in progress 
Itthaṃ sudaṃ āyasmā Pāṭalipupphiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Pāṭalipupphiyatherassa apadānaṃ samattaṃ. 
in progress 
79. Ṭhitañjaliya. 
in progress 
Migaluddo pure āsiṃ araññe kānane ahaṃ /
tatth’ addasāsiṃ sambuddhaṃ Tissaṃ pavaralakkhaṇaṃ. // ApTha_8,79. // 
in progress 
Tatthāhaṃ añjaliṃ katvā pakkāmiṃ pācināmukho /
avidūre nisinnassa niyate paṇṇasanthare. // ApTha_8,79. // 
in progress 
Tato me asanīpāto matthake nipatī tadā /
so 'haṃ maraṇakālamhi akāsiṃ punar añjaliṃ. // ApTha_8,79. // 
in progress 
Dvenavute ito kappe añjalim akariṃ tadā /
duggatiṃ nābhijānāmi añjalissa idaṃ phalaṃ. // ApTha_8,79. // 
in progress 
Catupaṇṇāsakappamhi Migaketu-sanāmako /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,79. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,79. // 
in progress 
Itthaṃ sudaṃ āyasmā Ṭhitañjaliyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Ṭhitañjaliyattherassa apadānaṃ samattaṃ. 
in progress 
(124) 80. Tīṇipadumiya. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
danto dantaparivuto nagarā nikkhamī jino. // ApTha_8,80. // 
in progress 
Nagare Haṃsavatiyā ahosiṃ māliko tadā /
yaṃ tattha uttamaṃ pupphaṃ tīṇi pupphāni aggahiṃ. // ApTha_8,80. // 
in progress 
Addasaṃ virajaṃ *Buddhaṃ paṭimaggantarāpaṇe* /
so 'haṃ disvāna sambuddhaṃ evaṃ cintes’ ahaṃ tadā: // ApTha_8,80. // 
in progress 
‘Kim me imehi pupphehi rañño upanītehi me? /
Gāmaṃ vā gāmakkhettaṃ vā sahassaṃ vā labheyya 'haṃ. // ApTha_8,80. // 
in progress 
Adantadamakaṃ *dhīraṃ sabbasattasukhāvahaṃ* /
lokanāthaṃ pūjayitvā lacchāmi amitaṃ dhanaṃ.’ // ApTha_8,80. // 
in progress 
Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ /
{tīṇi} lohitake gayha ākāse ukkhipiṃ tadā. // ApTha_8,80. // 
in progress 
Mayā ukkhittamattam hi ākāse patthariṃsu te /
dhāriṃsu matthake tattha uddhavaṇṭā adhomukhā. // ApTha_8,80. // 
in progress 
Ye keci manujā disvā ukkuṭṭhiṃ sampavattayuṃ /
devatā antalikkhamhi sādhukāraṃ pavattayuṃ: // ApTha_8,80. // 
in progress 
‘Accheraṃ loke uppannaṃ buddhaseṭṭhassa vāhasā /
sabbe dhammaṃ suṇissāma pupphānaṃ vāhasā mayaṃ.’ // ApTha_8,80. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
vīthiyam hi ṭhito satthā imā gāthā abhāsatha: // ApTha_8,80. // 
in progress 
‘Yo so buddhaṃ apūjesi rattapadumehi tadā /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato:’ // ApTha_8,80. // 
in progress 
Tiṃsakappasahassāni devaloke ramissati /
tiṃsakappāni devindo devarajjam karissati. // ApTha_8,80. // 
in progress 
Mahāvitthārikaṃ nāma vyamhaṃ hessati tāvade /
tiyojanasatubbeddhaṃ diyaḍḍhasatavitthataṃ. // ApTha_8,80. // 
in progress 
(125) Cattārisatasahassāni niyyūhā ca sumāpitā /
kūṭāgāravarūpetā mahāsayanavositā. // ApTha_8,80. // 
in progress 
Koṭisatasahassiyo parivāressanti accharā /
kusalā naccagītassa vāditehi padakkhinaṃ. // ApTha_8,80. // 
in progress 
Etādise vyamhavare nārīgaṇasamākule /
vassissati pupphavasso dibbo lohitako sadā. // ApTha_8,80. // 
in progress 
Bhittikhīle nāgadante dvāragāhe ca toraṇe /
cakkamattā lohitakā olambissanti tāvade. // ApTha_8,80. // 
in progress 
Pattena pattasañchanne anto vyamhavare imaṃ /
attharitvā pārupitvā tuvaṭṭhissanti tāvade. // ApTha_8,80. // 
in progress 
Bhavanaṃ parivāretvā samantā satayojanaṃ /
te visuddhā lohitakā dibbā gandhā pavāyare. // ApTha_8,80. // 
in progress 
Pañcasatatikkhattuñ ca cakkavatti bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_8,80. // 
in progress 
Sampattiyo duve bhutvā anīti anupaddavo /
sampatte pariyosāne nibbānaṃ passayissati. // ApTha_8,80. // 
in progress 
Sudiṭṭho vata me Buddho, vānijjaṃ suppayojitaṃ /
padumāni {tīṇi} pūjetvā anubhosin ti sampadā. // ApTha_8,80. // 
in progress 
Ajja me dhammapattassa vippamuttassa sabbaso /
supupphitaṃ lohitakaṃ dhārayissanti matthake. // ApTha_8,80. // 
in progress 
Mama kammaṃ kathentassa Padumuttarasatthuno /
sattapāṇasahassānaṃ dhammābhisamayo ahu. // ApTha_8,80. // 
in progress 
Satasahasse ito kappe yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi {tīṇi} padumān’ idaṃ phalaṃ. // ApTha_8,80. // 
in progress 
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
sabbāsavaparikkhīṇo n’ atthi dāni punabbhavo. // ApTha_8,80. // 
in progress 
(126) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,80. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login