You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sereyyako Pupphathūpi Pāyās'-Odaki-Thomako 
in progress 
Āsanī-Phala-Saññī ca Gaṇṭhi-Padumapupphiyo9 
in progress 
Pañcuttarasatā10-gāthā bhaṇitā atthadassīhi. 
in progress 
Sereyyakavaggo terasamo. 
in progress 
131. Sobhita. 
in progress 
Padummuttaro nāma jino lokajeṭṭho narāsabho /
mahato janakāyassa deseti amataṃ padaṃ. // ApTha_14,131. // 
in progress 
Tassāhaṃ vacanaṃ sutvā vācāsabhim udīritaṃ /
añjalim paggahetvāna ekaggo ās’ ahan tadā. // ApTha_14,131. // 
in progress 
(164) Yathā samuddo udadhīnam aggo /
Meru nagānaṃ pavaro siluccayo // ApTha_14,131. // 
in progress 
tath’ eva ye cittavasena vattare /
na Buddhañāṇassa kalan-upenti te. // ApTha_14,131. // 
in progress 
Dhamme vidhiṃ ṭhapetvāna Buddho kāruṇiko isi /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_14,131. // 
in progress 
‘Yo so ñāṇaṃ pakittesi Buddhamhi lokanāyake /
kappānaṃ satasahasse duggatiṃ so na gacchati. // ApTha_14,131. // 
in progress 
Kilese jhāpayitvāna ekaggo susamāhito /
Sobhito nāma nāmena hessati satthu sāvako.’ // ApTha_14,131. // 
in progress 
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
tisso vijjā anuppattā kataṃ Buddhassa sāsanan ti. // ApTha_14,131. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login