You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Evam etaṃ avekkhantī rattindivam atanditā /
tato sakāya paññāya abhinibbijja dakkhasi. // ApThi_3,25. // 
in progress 
Tato 'ham āsiṃ saṃviggā sutvā gāthā subhāsitā /
tatra ṭhitā 'va 'haṃ santī arahattaṃ apāpuṇiṃ. // ApThi_3,25. // 
in progress 
Yattha yattha nisinnā 'haṃ tadā jhānaparāyanā /
jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. // ApThi_3,25. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,25. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,25. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,25. // 
in progress 
Itthaṃ sudaṃ Nandā bhikkhunī Janapadakalyāṇī i. g. a-ti. 
in progress 
Nandāya theriyā apadānaṃ samattaṃ. 
in progress 
26. Sonā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,26. // 
in progress 
Tadā 'haṃ seṭṭhikule jātā sukhitā sajjitā piyā /
upetvā taṃ munivaraṃ assosiṃ madhuraṃ vacaṃ. // ApThi_3,26. // 
in progress 
Āraddhaviriyān’ aggaṃ vaṇṇentaṃ bhikkhuniṃ jinaṃ /
taṃ sutvā muditā hutvā kāraṃ katvāna satthuno. // ApThi_3,26. // 
in progress 
Abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā /
anumodi mahāvīro: "sijjhataṃ panidhī tava. // ApThi_3,26. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,26. // 
in progress 
(577) Tassa dhammesu dāyādā orasā dhammanimmitā /
Sonā ti nāma nāmena hessati satthu sāvikā". // ApThi_3,26. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,26. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ // ApThi_3,26. // 
in progress 
Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ /
Sāvatthiyaṃ puravare iddhe phīte mahaddhane. // ApThi_3,26. // 
in progress 
Yadā ca yobbanaṃ pattā gantvā patikulaṃ ahaṃ /
dasa puttāni ajaniṃ surūpāni visesato. // ApThi_3,26. // 
in progress 
Sukheṭhitā ca te sabbe jananettamanoharā /
amittānam pi rucitā mamaṃ pāgeva te piyā. // ApThi_3,26. // 
in progress 
Tato mayhaṃ akāmāya dasaputtapurakkhato /
pabbajittha sa me bhattā devadevassa sāsane. // ApThi_3,26. // 
in progress 
Tad ekikā vicintesiṃ: jīvitenālam atthu me /
jīnāya patiputtehi vuḍḍhāya ca varākiyā. // ApThi_3,26. // 
in progress 
Aham pi tattha gañchissaṃ pasuto yattha me pati. /
Evāhaṃ cintayitvāna pabbajiṃ anagāriyaṃ. // ApThi_3,26. // 
in progress 
Tato ca maṃ bhikkhuniyo ekaṃ bhikkhunupassaye /
vihāya gañchu ovādaṃ "tāpehi udakaṃ" iti. // ApThi_3,26. // 
in progress 
Tadā udakam āhatvā okiritvāna kumbhiyā /
culle ṭhapetvā āsīnā tato cittaṃ samādahiṃ. // ApThi_3,26. // 
in progress 
Khandhe aniccato disvā dukkhato ca anattato /
khepetva āsave sabbe arahattaṃ apāpuṇiṃ. // ApThi_3,26. // 
in progress 
Tadā 'gantvā bhikkhuniyo uṇhodakam apucchisu /
tejodhātuṃ adhiṭṭhāya khippaṃ santāpayiṃ jalaṃ. // ApThi_3,26. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login