You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sopāko Maṅgalo c’ eva dase ca dutiye vagge13 
in progress 
satañ ca sattatiṃsā ca gāthā c’ ettha pakāsitā. 
in progress 
Sīhāsanivaggo dutiyo. 
in progress 
(067) III. SUBHUTIVAGGO. 
in progress 
21. Subhūti. 
in progress 
Himavantass’ avidūre Nisabho nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā. // ApTha_3,21. // 
in progress 
Kosiyo nāma nāmena jaṭilo uggatāpano /
ekākiko adutiyo vasāmi Nisabhe tadā. // ApTha_3,21. // 
in progress 
Phalaṃ mūlaṃ ca paṇṇañ ca na bhuñjāmi ahaṃ tadā /
pavattapaṇḍupattāhaṃ upajīvāmi tāvade. // ApTha_3,21. // 
in progress 
Nāhaṃ kopemi ājīvaṃ cajamāno pi jīvitaṃ /
ārādhemi sakaṃ cittaṃ vivajjemi anesanaṃ. // ApTha_3,21. // 
in progress 
Rāgupasaṅhitaṃ cittaṃ yadā uppajjate mamaṃ /
sayaṃ 'va paccavekkhāmi ekaggo naṃ damem’ ahaṃ. // ApTha_3,21. // 
in progress 
Rajjasi rajanīye ca dosanīye ca dussase /
muyhase mohanīye ca nikkhamassu vanā tuvaṃ. // ApTha_3,21. // 
in progress 
Visuddhānaṃ ayaṃ vāso nimmalānaṃ tapassinaṃ /
mā kho visuddhaṃ dusesi nikkhamassu vanā tuvaṃ. // ApTha_3,21. // 
in progress 
Āgāriko bhavitvāna sadā yuttaṃ labhissasi /
ubho pi mā virādhesi nikkhamassu vanā tuvaṃ. // ApTha_3,21. // 
in progress 
Chavālātaṃ yathā kaṭṭhaṃ na kvaci kiccakārakaṃ /
n’ eva gāme araññe vā na hi taṃ kaṭṭhasammataṃ. // ApTha_3,21. // 
in progress 
Chavālātūpamo tvaṃ 'si gihinā nāpi paññatto /
ubhato muttako ajja nikkhamassu vanā tuvaṃ. // ApTha_3,21. // 
in progress 
Siyā nu kho tava etaṃ: ko pajāni hi te idaṃ /
saddhā-dhuraṃ pāhisi me kosajjabahulāya ca. // ApTha_3,21. // 
in progress 
Jigucchissanti taṃ viññū asucim āgāriko *yathā /
ākaḍḍhitvāna isayo* codayissanti taṃ sadā. // ApTha_3,21. // 
in progress 
Taṃ viññū pavadissanti samatikkanta sāsanaṃ /
saṃvāsaṃ alabhanto hi kathaṃ jīvihisī tuvaṃ. // ApTha_3,21. // 
in progress 
(068) Tidhappabhinnaṃ mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ /
balināgo upāgantvā yūthā niha*rate gajaṃ. // ApTha_3,21. // 
in progress 
Yūthā vinissaṭo santo sukhaṃ* sātaṃ na vindati /
dukkhito vimano hoti ojjhāyanto padhāvati. // ApTha_3,21. // 
in progress 
Tath’ eva jaṭilā tam pi nīharissanti dummatī /
tehi tvaṃ nissaṭo santo sukhaṃ sātaṃ na lacchasi. // ApTha_3,21. // 
in progress 
Divā vā yadi vā rattiṃ sokasallasamappito /
ḍayhasi parilāhena gajo yūthā 'va nissaṭo. // ApTha_3,21. // 
in progress 
Jātarūpaṃ yathā kūṭaṃ n’ eva yāyati katthaci /
tathā sīlavihīno tvaṃ n’ eva yāyasi katthaci. // ApTha_3,21. // 
in progress 
Agārāvasamāno pi kathaṃ jīvihisī tuvaṃ /
mattikaṃ pettikaṃ cāpi n’ atthi te nicitaṃ dhanaṃ. // ApTha_3,21. // 
in progress 
Sakaṃ kammaṃ karitvāna gatte sedaṃ pamocayaṃ /
evaṃ jīvihisī gehe sādhu te taṃ na ruccati. // ApTha_3,21. // 
in progress 
Evāhaṃ tattha dhāremi saṅkilesagataṃ manaṃ /
nānādhammakathaṃ katvā pāpacittaṃ nivārayiṃ. // ApTha_3,21. // 
in progress 
Evaṃ me viharantassa appamādavihārino /
tiṃsavassasahassāni pavane me atikkamuṃ. // ApTha_3,21. // 
in progress 
Appamādarataṃ disvā uttamatthaṃ gavesakaṃ /
Padumuttarasambuddho āgañchi mama santikaṃ. // ApTha_3,21. // 
in progress 
Timbarūsakavaṇṇābho appameyyo anupamo /
rūpenāsadiso Buddho ākāse caṅkamī tadā. // ApTha_3,21. // 
in progress 
Suphullo sālarājā va vijju va 'bbhaghanantare /
ñāṇenāsadiso Buddho ākāse caṅkamī tadā // ApTha_3,21. // 
in progress 
Sīharājā va 'sambhīto gajarājā va dappito /
lāsito vyaggharājā va ākāse caṅkamī tadā. // ApTha_3,21. // 
in progress 
Siṅgīnikkhasuvaṇṇābho khadiraṅgārasannibho /
maṇi yathā jotiraso ākāse caṅkamī tadā. // ApTha_3,21. // 
in progress 
(069) Visuddhakelāsaṇṇibho puṇṇamāse va candimā /
majjhantiko va suriyo ākāse caṅkamī tadā. // ApTha_3,21. // 
in progress 
Disvā nabhe caṅkamantaṃ evaṃ cintes’ ahan tadā. /
Devo nu kho ayaṃ satto udāhu manujo ayaṃ? // ApTha_3,21. // 
in progress 
Na me suto vā diṭṭho vā mahiyā ediso naro /
api mantapadaṃ atthi; ayaṃ satthā bhavissati. // ApTha_3,21. // 
in progress 
Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ /
nānāpupphañ ca gandhañ ca sannipātetv’ ahaṃ tadā. // ApTha_3,21. // 
in progress 
Pupphāsanaṃ paññāpetvā sādhucittaṃ manoramaṃ /
narasārathīnaṃ aggaṃ idaṃ vacanam abraviṃ: // ApTha_3,21. // 
in progress 
‘Idam me āsanaṃ vīra paññattaṃ tav’ anucchavaṃ /
hāsayanto mamaṃ cittaṃ nisīda kusumāsane.’ // ApTha_3,21. // 
in progress 
Nisīdi tattha bhagavā asambhīto va kesarī /
sattarattindivaṃ Buddho pavare kusumāsane. // ApTha_3,21. // 
in progress 
Namassamāno aṭṭhāsiṃ sattarattindivaṃ ahaṃ /
vuṭṭhahitvā samādhimhā satthā loke anuttaro // ApTha_3,21. // 
in progress 
Mama kammaṃ pakittento idaṃ vacanaṃ abravi: /
‘Bhāvehi Buddhānussatiṃ bhāvanānaṃ anuttaraṃ // ApTha_3,21. // 
in progress 
Imaṃ satiṃ bhāvayitvā pūrayissasi mānasaṃ /
tiṃsakappasahassāni devaloke ramissasi. // ApTha_3,21. // 
in progress 
Asītikkhattuṃ devindo devarajjaṃ karissasi /
sahassakkhattuṃ cakkavattī *rājāraṭṭhe bhavissa*si. // ApTha_3,21. // 
in progress 
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyam /
anubhossasi taṃ sabbaṃ Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Bhavābhave saṃsaranto mahābhogaṃ labhissasi /
bhoge te ūnatā n’ atthi Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_3,21. // 
in progress 
Asītikotiṃ chaḍḍetvā dāse kammakare bahū /
Gotamassa bhagavato sāsane pabbajissasi. // ApTha_3,21. // 
in progress 
Ārādhayitvā sambuddhaṃ Gotamaṃ Sākyapuṅgavaṃ /
Subhūti nāma nāmena hessasi satthu sāvako. // ApTha_3,21. // 
in progress 
(070) Bhikkhusaṅghe nisīditvā dakkhiṇeyyagaṇamhi taṃ /
tathāraṇavihāre ca dvīsu aggaṃ ṭhapessati.’ // ApTha_3,21. // 
in progress 
Idaṃ vatvāna sambuddho jalajuttamanāyako /
nabham abbhuggamī vīro haṃsarājā va ambare. // ApTha_3,21. // 
in progress 
Sāsito lokanāthena namassitvā Tathāgataṃ /
sadā bhāvesiṃ mudito Buddhānussatim uttamaṃ. // ApTha_3,21. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agañch’ ahaṃ. // ApTha_3,21. // 
in progress 
Asītikkhattuṃ devindo devarajjaṃ akārayiṃ /
sahassakkhattuṃ rājā ca cakkavatti ahos’ ahaṃ. // ApTha_3,21. // 
in progress 
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
anubhomi susampattiṃ Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Bhavābhave saṃsaranto mahābhogaṃ labhām’ aham /
bhoge me ūnatā n’ atthi Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login