You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Asanabodhiyatherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ:-- Vījanī Sataraṃsī ca Sayan Odaki Vāhiyo Parivāro Padīpañ ca Dhajo Paduma-Pūjako Bodhī ca dasamo vutto gāthā dvenavutī tathā. 
in progress 
Vījanīvaggo chaṭṭamo. 
in progress 
VII. SAKACITTANIYAVAGGO. 
in progress 
61. Sakacittaniya. 
in progress 
Pavanaṃ kānanaṃ disvā a*ppasaddaṃ a*nāvilaṃ /
isīnaṃ anuciṇṇaṃ va āhutīnaṃ paṭiggahaṃ6 // ApTha_7,61. // 
in progress 
Thūpaṃ katvāna veḷūnaṃ nānāpupphaṃ samokiriṃ /
sammukhā viya sambuddhaṃ nimmitaṃ abhivandi 'haṃ. // ApTha_7,61. // 
in progress 
(112) Sattaratanasampanno rājā raṭṭhasmiṃ issaro /
sakakammābhiraddho 'haṃ thūpapūjāy' idaṃ phalaṃ. // ApTha_7,61. // 
in progress 
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi thūpapūjāy’ idaṃ phalaṃ. // ApTha_7,61. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login