You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Satasahass’ ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,21. // 
in progress 
Itthaṃ sudaṃ āyasmā Subhūtitthero imā gāthāyo abhāsitthā ti. 
in progress 
Subhūtittherassa apadānaṃ samattaṃ. 
in progress 
22. Upavāna. 
in progress 
Padumuttaro nāmo jino sabbadhammāna pāragū /
jalitvā aggikkhandho va sambuddho parinibbuto. // ApTha_3,22. // 
in progress 
Mahājanā samāgamma pūjayitvā Tathāgataṃ /
citakaṃ katvā sukataṃ sarīram abhiropayuṃ. // ApTha_3,22. // 
in progress 
Sarīraṃ kiccaṃ katvāna dhātū tattha samānayuṃ /
sadevamānusā sabbe Buddhathūpaṃ akaṃsu te. // ApTha_3,22. // 
in progress 
(071) Paṭhamā kañcanamayā dutiyā pi maṇimayā /
tatiyā rūpiyamayā catutthā phalikāmayā. // ApTha_3,22. // 
in progress 
Tattha pañcamī kācehi lohitaṅkamayā ahū /
chaṭṭhā masāragallassa sabbaratanamay’ upari. // ApTha_3,22. // 
in progress 
Jaṅghā maṇimayā āsi vedikā ratanamayā /
sabbasovaṇṇayo8 *thūpo u*ddhaṃ yojanam uggato. // ApTha_3,22. // 
in progress 
Devā tattha samāgantvā ekato mantayuṃ tadā /
mayaṃ pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22. // 
in progress 
Dhātu āveṇikā n’ atthi sarīraṃ ekapiṇḍitaṃ /
imamhi Buddhathūpamhi karissāma kañcukaṃ mayaṃ. // ApTha_3,22. // 
in progress 
Devā sattaratanehi aññaṃ vaḍḍhesuṃ yojanaṃ /
thūpo dviyojanu*bbi*ddho timiraṃ vyapahanti so. // ApTha_3,22. // 
in progress 
Nāgā tattha samāgantvā ekato mantayuṃ tadā /
manussā c’ eva devā ca Buddhathūpaṃ akaṃsu te. // ApTha_3,22. // 
in progress 
Mā no pamattā assumhā appamattā sadevatā /
mayam pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22. // 
in progress 
Indanīlaṃ mahānīlaṃ atho jotirasaṃ maṇiṃ /
ekato sannipātetvā Buddhathūpaṃ acchādayuṃ. // ApTha_3,22. // 
in progress 
Sabbaṃ maṇimayaṃ āsi tāvatā buddhacetiyaṃ /
tīṇi yojanam ubbiddhaṃ ālokakaraṇaṃ tadā. // ApTha_3,22. // 
in progress 
{Kumbhaṇḍā} ca samāgantvā ekato mantayuṃ tadā /
Manussā devā nāgā ca Buddhathūpaṃ akaṃsu te. // ApTha_3,22. // 
in progress 
Mā no pamattā assumhā appamattā sadevakā /
mayam pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22. // 
in progress 
Sabbamaṇimayaṃ thūpaṃ akar’ uttarakañcukaṃ /
yojanan te pi vaḍḍhesuṃ āyataṃ Buddhacetiyaṃ. // ApTha_3,22. // 
in progress 
Catuyojanam ubbiddho Buddhathūpo virocati /
obhāseti disā sabbā sataraṃsīva uggato. // ApTha_3,22. // 
in progress 
(072) Yakkhā tattha samāgantvā ekato mantayuṃ tadā /
manussā c’ eva devā ca nāgā ca garuḷā tathā. // ApTha_3,22. // 
in progress 
Paccekam Buddhaseṭṭhassa akaṃsu thūpam uttamaṃ /
mā no pamattā assumhā appamattā sadevakā. // ApTha_3,22. // 
in progress 
Mayam pi thūpaṃ karissāma lokanāthassa tādino /
phaḷikā chādayissāma āyataṃ Buddhacetiyaṃ. // ApTha_3,22. // 
in progress 
Yojanan te pi vaḍḍhesuṃ āyataṃ Buddhacetiyaṃ /
pañcayojanam ubbiddho thūpo obhāsate tadā. // ApTha_3,22. // 
in progress 
Gandhabbā ca samāgantvā ekato mantayuṃ tadā /
manujā devatā nāgā kumbhaṇḍā guyhakā tathā. // ApTha_3,22. // 
in progress 
Sabbe katā Buddhathūpaṃ mayam ettha akārakā /
mayam pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22. // 
in progress 
Vediyo satta katvāna yāva jaṅghā akaṃsu te /
sabbasovaṇṇayaṃ thūpaṃ gandhabbā kārayuṃ tadā. // ApTha_3,22. // 
in progress 
Sattayojanam ubbiddho thūpo obhāsate tadā /
rattindivā na ñāyanti: āloko hoti sabbadā. // ApTha_3,22. // 
in progress 
Atihonti hi tass’ ābhā candasurāsatārakā /
samantā yojanasate padīpo dinapajjali. // ApTha_3,22. // 
in progress 
Tena kālena ye keci thūpaṃ pūjenti mānusā /
na te thūpam āruhanti ambare ukkhipanti te. // ApTha_3,22. // 
in progress 
Devehi ṭhapito yakkho Abhisammatanāmako /
dhajaṃ vā pupphadāmaṃ vā abhiropeti uttari. // ApTha_3,22. // 
in progress 
Na te passanti taṃ yakkhaṃ dāmaṃ passanti gacchato /
evaṃ passitvā gacchantā sabbe gacchanti suggatiṃ. // ApTha_3,22. // 
in progress 
Visaddhā ye pāvacane pasannā ye ca sāsane /
pāṭihīraṃ daṭṭhukāmā thūpaṃ pūjenti mānusā. // ApTha_3,22. // 
in progress 
Nagare Haṃsavatiyā ahosi vadako tadā /
amoditaṃ janaṃ disvā evaṃ cintes’ ahaṃ tadā: // ApTha_3,22. // 
in progress 
Uḷāro bhagavān eso yassa dhātughar edisaṃ /
imā hi janatā tuṭṭhā kāraṃ kubbanti tappare. // ApTha_3,22. // 
in progress 
Aham pi kāraṃ karissāmi lokanāthassa tādino /
tassa dhammesu dāyādo bhavissāmi anāgate. // ApTha_3,22. // 
in progress 
(073) Sudhotaṃ rajakenāhaṃ uttareyyapaṭaṃ mama /
veḷagge ālaggetvāna dhajam ukkhipi ambare. // ApTha_3,22. // 
in progress 
Abhisammatako gayha ambare 'hāsi me dhajaṃ /
vāt’ eritaṃ dhajaṃ disvā bhiyyo hāsaṃ janes’ ahaṃ. // ApTha_3,22. // 
in progress 
Tattha cittaṃ pasādetvā samaṇaṃ upasaṅkamiṃ /
taṃ bhikkhum abhivādetvā vipākaṃ pucch’ ahaṃ dhaje. // ApTha_3,22. // 
in progress 
So me kathesi ānandaṃ pītisañjananaṃ mama /
tassa dhajassa vipākaṃ anubhossasi sabbadā. // ApTha_3,22. // 
in progress 
Hatthī assā rathā pattī senā ca caturaṅginī /
parivārenti taṃ niccaṃ dhajadānass’ idaṃ phalaṃ. // ApTha_3,22. // 
in progress 
Saṭṭhiṃ turiyasahassāni bheriyo samalaṅkatā /
parivārenti taṃ niccaṃ dhajadānass’ idaṃ phalaṃ. // ApTha_3,22. // 
in progress 
Chalāsītisahassāni nāriyo samalaṅkatā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā. // ApTha_3,22. // 
in progress 
Aḷārapamhā hasulā susaññā tanumajjhimā /
parivārenti taṃ niccaṃ dhajadānass’ idaṃ phalaṃ. // ApTha_3,22. // 
in progress 
Tiṃsakappasahassāni devaloke ramissasi /
asītikkhattuṃ devindo devarajjaṃ karissasi. // ApTha_3,22. // 
in progress 
Sahassakkhattuṃ rājā cakkavattī bhavissasi /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_3,22. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_3,22. // 
in progress 
Devalokā cavitvāna sukkamūlena codito /
puññakammena saṃyutto brahmabandhu bhavissasi. // ApTha_3,22. // 
in progress 
Asītikoṭiṃ chaḍḍetvā dāse kammakare bahū /
Gotamassa bhagavato sāsane pabbajissasi. // ApTha_3,22. // 
in progress 
Ārādhayitvā sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
Upavāṇo ti nāmena hessasi satthu sāvako. // ApTha_3,22. // 
in progress 
Satasahasse katakammaṃ phalaṃ dassesi me idha /
sumutto saravego ca kilese jhāpayiṃ mamaṃ. // ApTha_3,22. // 
in progress 
Cakkavattissa santassa cātuddīpissarassa me /
tīṇiyojanasamantā dassissanti dhajā sadā. // ApTha_3,22. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login