You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Mamañ ca guṇam aññāya satthā loke anuttaro /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_5,41. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,41. // 
in progress 
Itthaṃ sudaṃ āyasmā Upālithero imā gāthāyo abhāsitthā ti. 
in progress 
Upālittherassa apadānaṃ samattaṃ. 
in progress 
42. Koliyavessa*. 
in progress 
Anomadassissa munino lokajeṭṭhassa tādino /
sudhāya lepanaṃ katvā caṅkamaṃ kārayim ahaṃ. // ApTha_5,42. // 
in progress 
Nānāvaṇṇehi pupphehi caṅkamaṃ santhariṃ ahaṃ /
ākāse vitānaṃ katvā bhojayiṃ buddham uttamaṃ // ApTha_5,42. // 
in progress 
Añjalim paggahetvāna abhivādetvā subbataṃ /
dīghasālaṃ bhagavato niyyātesim ahan tadā. // ApTha_5,42. // 
in progress 
Mama saṅkappam aññāya satthā loke anuttaro /
paṭiggahesi bhagavā anukampāya cakkhumā. // ApTha_5,42. // 
in progress 
Paṭiggahetvā sambuddho dakkhiṇeyyo sadevake /
bhikkhusaṅghe nisīditvā imā gāthā abhāsathā: // ApTha_5,42. // 
in progress 
Yo so haṭṭhena cittena dīghasālam adāsi me /
tam ahaṃ kittayissāmi, suṇotha mama bhāsato: // ApTha_5,42. // 
in progress 
(094) Imassa maccukālamhi puññakammasamaṅgino /
sahassayutt’ assa ratho upaṭṭhissati tāvade. // ApTha_5,42. // 
in progress 
Tena yānen’ ayam poso devalokaṃ gamissati /
anumodissare devā sampatte kusale bhave. // ApTha_5,42. // 
in progress 
Mahārahaṃ vyamhaṃ seṭṭhaṃ ratanamattikalepanaṃ /
kūṭāgāravarūpetaṃ vyamham ajjhāvasissati. // ApTha_5,42. // 
in progress 
Tiṃsakappasahassāni devaloke ramissati /
pañcavīsatikappāni devarājā bhavissati. // ApTha_5,42. // 
in progress 
Sattasattatikkhattuñ ca cakkavattī bhavissati /
Yasodharā samānā te sabbe pi ekanāmakā. // ApTha_5,42. // 
in progress 
Dve sampattī anubhotvā vinditvā puññasañcayaṃ /
aṭṭhavīsatikappamhi cakkavattī bhavissati. // ApTha_5,42. // 
in progress 
Tatrāpi vyamhaṃ pavaraṃ Vissakammena māpitaṃ /
dasa saddāvivittan taṃ puram ajjhāvasissati. // ApTha_5,42. // 
in progress 
Aparimeyye ito kappe bhūmipālo mahiddhiko /
Okkāko nāma nāmena rā*jā raṭṭhe bhavissati // ApTha_5,42. // 
in progress 
Sola*sitthisahassānam sabbāsaṃ pavarā mayā /
abhijātā khattiyānī nava putte janessati. // ApTha_5,42. // 
in progress 
Nava putte janetvāna khattiyānī marissati /
taruṇī ca piyā kaññā mahesittaṃ karissati. // ApTha_5,42. // 
in progress 
Okkākaṃ tosayitvāna varaṃ kaññā labhissati /
varaṃ laddhā ca sā kaññā putte pabbājayissati. // ApTha_5,42. // 
in progress 
Pabbajitvā ca te sabbe gamissanti naguttamaṃ /
jātibhedabhayā sabbe bhaginīhi saṃvasissare. // ApTha_5,42. // 
in progress 
Ekā ca kaññā vyādhīhi bhavissati purakkhatā /
mā no jāti pabhijjī ti nikhaṇissanti khattiyā. // ApTha_5,42. // 
in progress 
Khattiyo nīharitvāna tāya saddhiṃ vasissati /
bhavissati tadā bhedo Okkākakulasambhavo. // ApTha_5,42. // 
in progress 
(095) Tesaṃ pajā bhavissanti Koḷiyā nāma jātiyā /
tattha mānusakaṃ bhogaṃ anubhossanti 'nappakaṃ. // ApTha_5,42. // 
in progress 
Tamhā kāyā cavitvāna devalokaṃ gamissati /
tatrāpi pavaraṃ vyamhaṃ vindissati manoramaṃ. // ApTha_5,42. // 
in progress 
Devalokā cavitvāna sukkamūlena codito /
agantvāna manussattaṃ Soṇo nāma bhavissati. // ApTha_5,42. // 
in progress 
Āraddhaviriyo pahitatto padahaṃ satthu sāsane /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_5,42. // 
in progress 
Anantadassī bhagavā Gotamo Sakyapuṅgavo /
visesaññū mahāvīro aggaṭṭhāne ṭhapesi maṃ.8* // ApTha_5,42. // 
in progress 
Uttame damathe danto cittam me suppaṇīhitaṃ /
bhāro me ohito sabbo nibbuto 'mhi anāsavo. // ApTha_5,42. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login