You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Manussayoniṃ āgantvā sukhito hom’ ahan tadā /
bhoge me ūnatā n’ atthi bhisadānass’ idaṃ phalaṃ. // ApTha_49,480. // 
in progress 
Anukampitattā tena devadevena tādinā /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo // ApTha_49,480. // 
in progress 
Satasahasse ito kappe yaṃ bhikkham adadiṃ tadā /
duggatiṃ nābhijānāmi bhisadānass’ idaṃ phalaṃ. // ApTha_49,480. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,480. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,480. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,480. // 
in progress 
Itthaṃ sudaṃ āyasmā Bhisadāyako thero i. g. a-ti. 
in progress 
Bhisadāyakattherassa apadānaṃ samattaṃ. 
in progress 
481. Ñāṇatthavika. 
in progress 
Dakkhiṇe Himavantassa sukato assamo mama /
uttamatthaṃ gavesanto vasāmi pavane tadā. // ApTha_49,481. // 
in progress 
Lābhālābhena santuṭṭho mūlena ca phalena ca /
anomasanto cariyaṃ vasāmi ekato ahaṃ. // ApTha_49,481. // 
Sumedho nāma sambuddho loke uppajji tāvade /
catusaccaṃ pakāseti uddharanto mahājanaṃ. // ApTha_49,481. // 
in progress  in progress 
Nāhaṃ suṇomi sambuddhaṃ na pi me koci sāsati /
aṭṭhavasse atikkante assosiṃ lokanāyakaṃ. // ApTha_49,481. // 
in progress 
(422) Aggidāruṃ nīharitvā sammajjitvāna assamaṃ /
khāribhāraṃ gahetvāna nikkhamiṃ pavanā ahaṃ. // ApTha_49,481. // 
in progress 
Ekarattiṃ vasanto 'haṃ gāmesu nigamesu ca /
anupubbena Candavatiṃ tadā 'haṃ upasaṅkamiṃ. // ApTha_49,481. // 
in progress 
Bhagavā ca tamhi samaye Sumedho lokanāyako /
uddharanto bahū satte deseti amataṃ padaṃ. // ApTha_49,481. // 
in progress 
Janakāyam atikkamma vanditvā jinasāsanaṃ /
ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ: // ApTha_49,481. // 
in progress 
‘Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ /
parāyaṇo patiṭṭhā ca dīpo ca dīpaduttamo. // ApTha_49,481. // 
in progress 
Nepuñño dassane vīro tāresi janataṃ tuvaṃ / 
in progress 
n’ atth’ añño tārako loke tav' uttaritaro mune. // ApTha_49,481. // 
in progress 
Sakkā ha ve kusaggena pametuṃ sāgaruttamo /
na tveva tava sabbaññū ñāṇaṃ sakkā pametave. // ApTha_49,481. // 
in progress 
Tulamaṇḍale ṭhapetvāna mahī sakkā dharetave /
na tveva tava paññāya pamāṇaṃ atthi cakkhumā. // ApTha_49,481. // 
in progress 
Ākāso minituṃ sakkā rajjuya aṅgulena pi /
na tveva tava sabbaññū sīlaṃ sakkā pametave. // ApTha_49,481. // 
in progress 
Mahāsamudde udakaṃ ākāso ca vasundharā /
parimeyyāni etāni appameyyo 'si cakkhumā.' // ApTha_49,481. // 
in progress 
Chahi gāthāhi sabbaññuṃ kittayitvā mahāyasaṃ /
añjaliṃ paggahetvāna tuṇhī aṭṭhās’ ahaṃ tadā. // ApTha_49,481. // 
in progress 
Yaṃ vadanti Sumedho ti bhūripaññaṃ sumedhasaṃ /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_49,481. // 
in progress 
‘Yo me ñaṇaṃ pakittesi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_49,481. // 
in progress 
Sattasattatikappāni devaloke ramissati /
sahassakkhattuṃ devindo devarajjaṃ karissati. // ApTha_49,481. // 
in progress 
Anekasatakkhattuñ ca cakkavatti bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_49,481. // 
in progress 
(423) Devabhūto manusso vā puññakammasamāhito /
anūnamatasaṅkappo tikkhapañño bhavissati // ApTha_49,481. // 
in progress 
Tiṃsakappasahassamhi Okkākakulasambhavo. /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_49,481. // 
in progress 
Agārā abhinikkhamma pabbajjissati 'kiñcano /
jātiyā sattavassena arahattaṃ phusissati. // ApTha_49,481. // 
in progress 
Yato sarāmi attānaṃ yato patto 'mhi sāsanaṃ /
etth’ antare na jānāmi cetanaṃ amanoramaṃ. // ApTha_49,481. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login