You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(354) Tassa dhammaṃ suṇitvāna kilese jhāpayissati /
sabbāsave pariññāya nibbāyissat’ anāsavo.’ // ApTha_41,404. // 
in progress 
Viriyam me dhuradhorayhaṃ yogakkhemādhivāhanaṃ /
uttamatthaṃ patthayanto sāsane viharām’ ahaṃ. // ApTha_41,404. // 
in progress 
Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
sabbāsavaparikkhīṇo n’ atthi dāni punabbhavo. // ApTha_41,404. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_41,404. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_41,404. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_41,404. // 
in progress 
Itthaṃ sudam āyasmā Hemako thero i. g. a-ti. 
in progress 
Hemakattherassa apadānaṃ samattaṃ. 
in progress 
405. Todeyya. 
in progress 
Rājā Jitañjayo nāma Ketumati-puruttame /
sūro vikkamasampanno puram ajjhāvasī tadā. // ApTha_41,405. // 
in progress 
Tassa rañño pamattassa aṭaviyo samuṭṭhahuṃ /
ocarā tuṇḍikā c’ eva raṭṭhaṃ vidhaṃsayaṃ tadā. // ApTha_41,405. // 
in progress 
Paccante kupite khippaṃ sannipātes’ arindamo /
bhaṭe c’ eva balatthe ca ariṃ niggāhayiṃ tadā. // ApTha_41,405. // 
in progress 
Hatthārūḷhā anīkaṭṭhā sūrā ca cammayodhino /
dhanuggahā ca uggā ca sabbe sannipatuṃ tadā. // ApTha_41,405. // 
in progress 
Āḷārikā kappakā ca nhāpakā mālakārakā /
sūrā vijitasaṅgāmā sabbe sannipatuṃ tadā. // ApTha_41,405. // 
in progress 
Khaggahatthā ca purisā cāpahatthā ca vammino /
luddā vijitasaṅgāmā sabbe sannipatuṃ tadā. // ApTha_41,405. // 
in progress 
Tidhāppabhinnā mātaṅgā kuñjarā saṭṭhihāyanā /
suvaṇṇakacchālaṅkārā sabbe sannipatuṃ tadā. // ApTha_41,405. // 
in progress 
Khamā sītassa uṇhassa ukkārūharaṇassa ca /
yodhājīvā katakammā sabbe sannipatuṃ tadā. // ApTha_41,405. // 
in progress 
(355) Saṅkhasaddaṃ bherisaddaṃ atho uddhavasaddakaṃ /
etehi te hāsayantā sabbe sannipatuṃ tadā. // ApTha_41,405. // 
in progress 
Tisūlakontimantehi kavacatomarehi ca /
koṭṭentānaṃ nivattantā sabbe sannipatuṃ tadā. // ApTha_41,405. // 
in progress 
Kavacāni nivāsetvā sarājā Ajitañjayo /
saṭṭhiṃ pāṇasahassāni sūle uttāsayiṃ tadā. // ApTha_41,405. // 
in progress 
Saddam amānus’ ākāsuṃ aho rājā adhammiko /
niraye paccamānassa kadā anto bhavissati? // ApTha_41,405. // 
in progress 
Sayane 'haṃ tuvaṭṭento vasāmi niraye tadā /
na supāmi divā rattiṃ sūlato tajjayanti maṃ. // ApTha_41,405. // 
in progress 
Kiṃ pamādena rajjena vahanena balena ca /
na te pahonti dhāretuṃ tāsayanti mamaṃ sadā. // ApTha_41,405. // 
in progress 
Kim me puttehi dārehi rajjena sakalena ca /
yannūna pabbajeyy’ āhaṃ gatimaggaṃ visodhaye. // ApTha_41,405. // 
in progress 
Saṭṭhināgasahassāni sabbālaṅkārabhūsite /
suvaṇṇakacchāmātaṅge hemakappanivāsase13 // ApTha_41,405. // 
in progress 
Ārūḷhe gāmanīyehi tomaraṅkusapāṇihi /
saṅgāmāvacare heva anapekho vihāy’ ahaṃ. // ApTha_41,405. // 
in progress 
Sakakammena santatto nikkhamiṃ anagāriyaṃ /
saṭṭhiṃ assasahassāni sabbālaṅkārabhūsite18 // ApTha_41,405. // 
in progress 
Ājāniye va jātiyā sindhave sīghavāhino /
ārūḷhe gāmanīyehi cāpahatthehi vammihi21 // ApTha_41,405. // 
in progress 
Pahāyitvāna te sabbe nikkhamiṃ anagāriyaṃ /
saṭṭhiṃ rathasahassāni sabbālaṅkārabhūsite23 // ApTha_41,405. // 
in progress 
Dīpe atho pi veyyagghe sannaddhe ussitaddhaje /
te sabbe parihāyitvā pabbajim anagāriyaṃ. // ApTha_41,405. // 
in progress 
(356) Saṭṭhiṃ dhenusahassāni sabbā kaṃsūpadhāraṇā /
tāyo pi chaḍḍayitvāna pabbajim anagāriyaṃ. // ApTha_41,405. // 
in progress 
Saṭṭhiṃ itthisahassāni sabbālaṅkārabhūsitā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā // ApTha_41,405. // 
in progress 
Āḷārapamhā hasulā susoññā tanumajjhimā /
tā hitvā kandamānāyo pabbajim anagāriyaṃ. // ApTha_41,405. // 
in progress 
Saṭṭhigāmasahassāni paripuṇṇāni sabbaso /
chaḍḍayitvāna taṃ rajjaṃ pabbajim anagāriyaṃ. // ApTha_41,405. // 
in progress 
Nagarā nikkhamitvāna Himavantam upāgamiṃ /
Bhāgīrasīnadītīre assamaṃ māpayim ahaṃ. // ApTha_41,405. // 
in progress 
Paṇṇasālaṃ karitvāna agyāgāram akās’ ahaṃ /
āraddhaviriyo pahitatto vasāmi assame ahaṃ. // ApTha_41,405. // 
in progress 
Maṇḍape rukkhamūle vā suññāgāre va jhāyato /
na uppajjatha tāso me na passe bhayabheravaṃ. // ApTha_41,405. // 
in progress 
Sumedho nāma sambuddho aggo kāruṇiko muni /
ñāṇālokena jotento loke uppajji tāvade. // ApTha_41,405. // 
in progress 
Mama assamasāmantā yakkho āsi mahiddhiko /
Buddhaseṭṭhamhi uppanne ārocesi mamaṃ tadā: // ApTha_41,405. // 
in progress 
‘Buddho loke samuppanno Sumedho nāma cakkhumā /
tāreti janataṃ sabbaṃ tvam pi so tārayissati.’ // ApTha_41,405. // 
in progress 
Yakkhassa vacanaṃ sutvā saṃviggo āsi tāvade /
Buddho *Buddho* ti cintento assamaṃ paṭisāmayiṃ. // ApTha_41,405. // 
in progress 
Aggidāruñ ca chaḍḍetvā saṃsāmetvāna santhataṃ /
assamam abhivanditvā nikkhamiṃ pavanā ahaṃ. // ApTha_41,405. // 
in progress 
Tato candanam ādāya gāmāgāmaṃ purāpuraṃ /
devadevaṃ gavesanto upagacchiṃ vināyakaṃ. // ApTha_41,405. // 
in progress 
Bhagavā tamhi samaye Sumedho lokanāyako /
catusaccaṃ pakāsento bodheti janataṃ tadā. // ApTha_41,405. // 
in progress 
Añjaliṃ paggahetvāna sīse katvāna candanaṃ /
sambuddham abhivādetvā imā gāthā abbāsatha: // ApTha_41,405. // 
in progress 
Vassike pupphamānamhi santike upavāyati /
tvaṃ vīra guṇagandhena disā sabbā pavāyasi. // ApTha_41,405. // 
in progress 
Campake nāgavanike atimuttakakeṭake /
sālesu pupphamānesu anuvātaṃ pavāyati. // ApTha_41,405. // 
in progress 
(357) Tava gandhaṃ suṇitvāna Himavantā idhāgamiṃ /
pūjemi taṃ mahāvīra lokajeṭṭha mahāyasa. // ApTha_41,405. // 
in progress 
Varacandanen’ ānulimpiṃ Sumedhaṃ lokanāyakaṃ /
sakaṃ cittaṃ pasādetvā tuṇhi aṭṭhāsi tāvade. // ApTha_41,405. // 
in progress 
Sumedho nāma bhagavā lokajeṭṭho narāsabho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_41,405. // 
in progress 
‘Yo me guṇe pakittesi candanañ ca apūjayi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_41,405. // 
in progress 
Ādeyyavākyavacano brahmā ujupatāpavā /
pañcavīsatikappāni sappabhāso bhavissati. // ApTha_41,405. // 
in progress 
Chavīsatikappasate devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_41,405. // 
in progress 
Tettiṃsakkhattuṃ devindo devarajjaṃ karissati /
padesarajjaṃ vipulaṃ gananāto asaṅkhiyaṃ. // ApTha_41,405. // 
in progress 
Tato cuto 'yaṃ manujo manussattaṃ gamissati /
puññakammena saṃyutto brahmabandhu bhavissati. // ApTha_41,405. // 
in progress 
Ajjhāyako mantadharo tiṇṇavedāna pāragū /
tīṇilakkhaṇasampanno Bāvarī nāma brāhmaṇo. // ApTha_41,405. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login