You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(603) Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_4,33. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,33. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mamaṃ mahāvīra uppannaṃ tava santike. // ApThi_4,33. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,33. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,33. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,33. // 
in progress 
Itthaṃ sudaṃ Uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. 
in progress 
*Uppaladāyikāya bhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
34. Sigālaka-mātā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_4,34. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ jātā 'maccakule ahuṃ /
nānāratanapajjote iddhe phīte mahādhane. // ApThi_4,34. // 
in progress 
Pitunā saha gantvāna mahājanapurakkhatā /
dhammaṃ Buddhassa sutvāna pabbajiṃ anagāriyaṃ. // ApThi_4,34. // 
in progress 
Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ /
vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. // ApThi_4,34. // 
in progress 
Buddhe pasannā dhamme ca saṅghe ca tibbagāravā /
saddhammasavane yuttā Buddhadassanalālasā. // ApThi_4,34. // 
in progress 
Aggaṃ aṅgavimuttānaṃ assosiṃ bhikkhuniṃ tadā /
taṃ ṭhānaṃ patthayitvāna tisso sikkhā apūrayiṃ. // ApThi_4,34. // 
in progress 
Tato maṃ sugato āha karuṇānugatāsayo1: /
yassa saddhā Tathāgate acalā suppatiṭṭhitā // ApThi_4,34. // 
in progress 
(604) Sīlañ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ /
saṅghe pasādo yass’ atthi ujubhūtañ ca dassanaṃ // ApThi_4,34. // 
in progress 
Adaliddo ti taṃ āhu amoghan tassa jīvitaṃ /
tasmā saddhaṅ ca sīlañ ca pasādaṃ dhammadassanaṃ3 // ApThi_4,34. // 
in progress 
Anuyuñjetha medhāvī saraṃ Buddhāna sāsanaṃ /
taṃ sutvā 'haṃ pamuditā apucchiṃ paṇidhiṃ mama. // ApThi_4,34. // 
in progress 
Tadā anomo amito vyākarittha vināyako: /
Buddhe pasannā kalyāṇī lacchase taṃ supatthitaṃ. // ApThi_4,34. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_4,34. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Siṅgālakassa mātā ti hessati satthu sāvikā. // ApThi_4,34. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paṭipattīhi nāyakaṃ. // ApThi_4,34. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_4,34. // 
in progress 
Pacchime ca bhave dāni Giribbaja-puruttame /
jātā seṭṭhikule phīte mahāratanasañcaye. // ApThi_4,34. // 
in progress 
Putto Sigālako nāma mat’ āsīvipathe rato /
diṭṭhigahanapakkhanno disā pūjanatapparo // ApThi_4,34. // 
in progress 
Nānādisā namassantaṃ piṇḍāya nagaraṃ vajaṃ /
taṃ disvā ovadī Buddho magge ṭhatvā vināyako. // ApThi_4,34. // 
in progress 
Tassa desayito dhammaṃ panādo visaye ahu /
dvekoṭi naranārīnaṃ dhammābhisamayo ahu. // ApThi_4,34. // 
in progress 
Tadā taṃ parisaṃ gantvā sutvā sugata-bhāsitaṃ /
sotāpattiphalaṃ pattā pabbajiṃ anagāriyaṃ. // ApThi_4,34. // 
in progress 
(605) Nacīren’ eva kālena Buddhadassanalālasā /
anussatiṃ taṃ bhāvetvā arahattaṃ apāpuṇiṃ. // ApThi_4,34. // 
in progress 
Dassanatthāya Buddhassa sabbadā ev’ ajām’ ahaṃ /
atittā yeva passāmi rūpaṃ yena 'va nandanaṃ. // ApThi_4,34. // 
in progress 
Sabbapārami6-sambhūtaṃ lakkhinayanaṃ varaṃ /
rūpaṃ sabbasubhākiṇṇaṃ atittā bhayām ahaṃ. // ApThi_4,34. // 
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
Sigālakassa *yā* mātā aggā saṅgavimuttikā. // ApThi_4,34. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login