You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sahassarāja-nāmena tayo te cakkavattino /
pañcasaṭṭhikappasate cāturantā janādhipā. // ApTha_11,106. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,106. // 
in progress 
Itthaṃ sudaṃ āyasmā Udakapūjako thero imā gāthāyo abhāsitthāti. 
in progress 
Udakapūjakatherassa apadānaṃ samattaṃ. 
in progress 
107. Nalamāliya. 
in progress 
Padumuttarabuddhassa lokajeṭṭhassa tādino /
tiṇantare nisinnassa upasantassa tādino // ApTha_11,107. // 
in progress 
Naḷamālaṃ gahetvāna bandhitvā vījanim ahaṃ /
Buddhassa upanāmesiṃ dipadindassa tādino. // ApTha_11,107. // 
in progress 
Paṭiggahetvā sabbaññū vījaniṃ lokanāyako /
mama saṅkappam aññāya imā gāthā abhāsatha: // ApTha_11,107. // 
in progress 
‘Yathā me kāyo nibbāyi pariḷāho na vijjati /
tath’ eva tividhaggīhi cittaṃ tava vimuccatu.’ // ApTha_11,107. // 
in progress 
Sabbe devā samāgañchuṃ ye keci dumanissitā: /
‘sussāma Buddhavacanaṃ hāsayantañ ca dāyakaṃ.’ // ApTha_11,107. // 
in progress 
Nisinno bhagavā tattha devasaṅghapurakkhato /
dāyakaṃ sampahaṃsento imā gāthā abhāsatha: // ApTha_11,107. // 
in progress 
‘Iminā vījadānena cittassa paṇidhīhi ca /
Subbato nāma nāmena cakkavatti bhavissati. // ApTha_11,107. // 
in progress 
(144) Tena kammāvasesena sukkamūlena codito /
Māluto nāma nāmena cakkavattī bhavissati. // ApTha_11,107. // 
in progress 
Iminā vījadānena sammānavipulena ca /
kappasatasahassam-hi duggatiṃ nūpapajjati.’ // ApTha_11,107. // 
in progress 
Tiṃsakappasahassamhi subbatā aṭṭh’ ahiṃsu te /
ekūnatiṃse sahasse aṭṭha Mālutanāmakā". // ApTha_11,107. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login