You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Khāribhāraṃ gahetvāna āharanto phalaṃ tadā /
addasaṃ virajaṃ Buddhaṃ caṅkamantaṃ mahāmuniṃ. // ApTha_53,526. // 
in progress 
Pasannacitto sumano sire katvāna añjaliṃ /
sambuddhaṃ abhivādetvā āmaṇḍam adadaṃ phalaṃ. // ApTha_53,526. // 
in progress 
Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi āmaṇḍassa idaṃ phalaṃ. // ApTha_53,526. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,526. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,526. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,526. // 
in progress 
Itthaṃ sudaṃ āyasmā Āmaṇḍaphaladāyako th. i. g. a-ti. 
in progress 
Āmaṇḍaphaladāyakattherassa apadānaṃ samattaṃ. 
in progress 
527. Sugandha. 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nama nāmena uppajji vadataṃ varo. // ApTha_53,527. // 
in progress 
Anuvyañjanasampanno dvattiṃsavaralakkhaṇo /
byāmappabhāparivuto raṃsijālasamosaṭo. // ApTha_53,527. // 
in progress 
Assāsetā yathā cando suriyo va pabhaṅkaro /
nibbāpetā yathā megho sāgaro va gaṇākaro. // ApTha_53,527. // 
in progress 
(460) Dharanī-r-iva sīlena Himavā va samādhinā /
ākāso viya paññāya asaṅgo anilo yathā. // ApTha_53,527. // 
in progress 
Sa kadāci mahāviro parisāsu visārado /
saccāni sampakāseti uddharanto mahājanaṃ. // ApTha_53,527. // 
in progress 
Tadā hi Bārāṇasiyam seṭṭhiputto mahāyaso /
ās’ ahaṃ dhanadhaññassa pahūtassa pahū tadā2 // ApTha_53,527. // 
in progress 
Jaṅghāvihāraṃ vicaraṃ Migadāyam upecc’ ahaṃ /
addasaṃ tādisaṃ Buddhaṃ desentaṃ amataṃ padaṃ. // ApTha_53,527. // 
in progress 
Vissaṭṭhakantavacanaṃ karavīkasamassaraṃ /
haṃsadundubhi-nigghosaṃ viññāpentaṃ mahājanaṃ // ApTha_53,527. // 
in progress 
Disvā devātidevan taṃ sutvā ca madhuraṃ giraṃ /
pahāy’ ānappake bhoge pabbajiṃ anagāriyaṃ. // ApTha_53,527. // 
in progress 
Evaṃ pabbajito cāhaṃ nacirena bahussuto /
ahosiṃ dhammakathiko vicittapaṭibhānavā. // ApTha_53,527. // 
in progress 
Mahāparisamajjhe 'haṃ haṭṭhacitto punappunaṃ /
vaṇṇayiṃ hemavaṇṇassa vaṇṇaṃ vaṇṇavisārado: // ApTha_53,527. // 
in progress 
Esa khīṇāsavo Buddho anīgho chinnasaṃsayo /
sabbakammakkhayaṃ patto vimutto satisaṅkhaye. // ApTha_53,527. // 
in progress 
Esa so bhagavā Buddho esa sīho anuttaro /
sadevakassa lokassa brahmacakkappavattako. // ApTha_53,527. // 
in progress 
Danto dametā santo ca sametā nibbuto isi /
nibbāpetā ca assattho assāsetā mahājanaṃ. // ApTha_53,527. // 
in progress 
Vīro suro ca dhīro ca pañño kāruṇiko vasī /
vijitāvī ca sa jino apagabbho anālayo. // ApTha_53,527. // 
in progress 
Anejo acalo dhīmā amoho asamo muni /
dhorayho usabho nāgo sīho sakko gurūsu pi14 // ApTha_53,527. // 
in progress 
Virāgo vimalo brahmā vādisuro raṇañjaho /
akhilo ca visallo ca asamo payato suci. // ApTha_53,527. // 
in progress 
(461) Brāhmaṇo samaṇo nātho bhisakko sallakattako /
yodho Buddho suto sūto acalo mudito 'sito. // ApTha_53,527. // 
in progress 
Tātā tantā ca hantā ca kattā netā pakāsitā /
sampahaṃsitā bhottā ca chettā sotā pasaṃsitā // ApTha_53,527. // 
in progress 
Akhilo ca visālo ca anīgho akathaṅkathī /
anejo virajo khattā gandhā mettā pakāsitā. // ApTha_53,527. // 
in progress 
Tāretā atha tāretā kāretā sampadāletā /
pāpetā sahitā hantā hantā tātāpi tāpaso. // ApTha_53,527. // 
in progress 
Samacitto samasamo asahāyo dayāyaso /
accherasanto akuho katāvīisi sattamo. // ApTha_53,527. // 
in progress 
Nittiṇṇakaṅkho nimmāno appameyyo anūpamo /
sabbavākyapathātīto saccaneyyantago jino. // ApTha_53,527. // 
in progress 
Sattasāravare tasmiṃ pasādo amatāvaho /
tasmā Buddhe ca dhamme ca saṅghe saddhā mahiddhikā. // ApTha_53,527. // 
in progress 
Guṇehi evamādīhi tilokasaraṇuttamaṃ /
vaṇṇento parisāmajjhe akaṃ dhammakathaṃ ahaṃ. // ApTha_53,527. // 
in progress 
Tato cuto 'haṃ Tusite anubhotvā mahāsukhaṃ /
tato cuto manussesu jāto homi sugandhiko. // ApTha_53,527. // 
in progress 
Nissāso mukhagandho ca dehagandho tath’ eva me /
sedagandho ca satatam sabbagandho ti seti me. // ApTha_53,527. // 
in progress 
Mukhagandho sadā mayhaṃ padumuppalacampake /
atisanto sadā vāti sarīro ca tath’ eva me. // ApTha_53,527. // 
in progress 
Guṇatthavassapupphan taṃ phalan tu param abbhutaṃ /
ekaggamanasā sabbe vaṇṇayissaṃ suṇotha me: // ApTha_53,527. // 
in progress 
(462) Guṇaṃ Buddhassa vatvāna hitāya janasandhisu /
sukhito homi sabbattha rasaddhovisamāyuto. // ApTha_53,527. // 
in progress 
Yasassī sukhito kanto jutimā piyadassano /
vattā aparibhūto ca niddoso paññavā tathā. // ApTha_53,527. // 
in progress 
Khīṇ’ ev’ āyu pi nibbānaṃ sulabhaṃ Buddhabhattino /
tesaṃ hetuṃ pavakkhāmi taṃ suṇotha yathātathaṃ. // ApTha_53,527. // 
in progress 
Santaṃ yasaṃ bhagavato vidhinā abhivādayaṃ /
yattha tatth’ upapanno pi yasassī tena bhom’ ahaṃ. // ApTha_53,527. // 
in progress 
Dukkhantakaraṇaṃ Buddhaṃ dhammaṃ santam asaṅkhataṃ /
vaṇṇayaṃ sukhado āsiṃ sattānaṃ sukhito tato. // ApTha_53,527. // 
in progress 
Guṇaṃ vadanto Buddhassa Buddhapītisamāyuto /
sakantim parakantiñ ca janayiṃ tena kantimā. // ApTha_53,527. // 
in progress 
Janoghe titthikākiṇṇo abhibhuyya kutitthiye /
guṇaṃ vadanto jotesiṃ nāyakaṃ jutimā tato. // ApTha_53,527. // 
in progress 
Piyakārijinassāpi sambuddhassa guṇaṃ varaṃ /
saraṃ divasasaṅko 'haṃ ten’ āsiṃ piyadassano. // ApTha_53,527. // 
in progress 
Yathāsattivasenāhaṃ sabbavācāhi santhaviṃ /
sugataṃ tena vāgīso vicittapaṭibhānavā. // ApTha_53,527. // 
in progress 
Ye bālā vimatiṃ pattā paribhonti mahāmuniṃ /
niggahiṃ te saddhammena paribhūto na ten’ ahaṃ // ApTha_53,527. // 
in progress 
Buddhavaṇṇehi sattānaṃ kilese apaniṃ ahaṃ /
nikkilesamano homi tassa kammassa vāhasā. // ApTha_53,527. // 
in progress 
(463) Sotūnaṃ Buddhim ajaniṃ Buddhānussatidesako /
tenāham āsiṃ sappañño nipuṇatthavipassako. // ApTha_53,527. // 
in progress 
Sabbāsavaparikkhīṇo tiṇṇasaṃsārasāgaro /
sikhī va anupādāno pāpuṇissāmi nibbutiṃ. // ApTha_53,527. // 
in progress 
Imasmiṃ yeva kappasmiṃ yam ahaṃ santhaviṃ jinaṃ /
duggatiṃ nābhijānāmi Buddhavaṇṇass’ idaṃ phalaṃ. // ApTha_53,527. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login