You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sabbam etam abhiññāya Gotamo Sakyapuṅgavo /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_40,393. // 
in progress 
Aparimeyye ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi bhesajjass’ idaṃ phalaṃ. // ApTha_40,393. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_40,393. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,393. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,393. // 
in progress 
Itthaṃ sudam āyasmā Bakkulo thero i. g. a-ti. 
in progress 
Bakkulattherassa apadānaṃ samattaṃ. 
in progress 
394. Girimānanda. 
in progress 
Bhariyā me kālakatā putto sīvathikaṃ gato /
mātā pitā ca bhātā ca ekacitakamhi ḍayhare. // ApTha_40,394. // 
in progress 
Tena sokena santatto kiso paṇḍu ahos’ ahaṃ /
cittakkhepañ ca me āsi tena sokena cakkhumā. // ApTha_40,394. // 
in progress 
(331) Sokasallapareto 'haṃ vanantam upasaṅkamiṃ /
pavattaphalabhuñjitvā rukkhamūle vasām’ ahaṃ. // ApTha_40,394. // 
in progress 
Sumedho nāma sambuddho dukkhass’ antakaro jino /
mam uddharitukāmo so agacchi mama santike. // ApTha_40,394. // 
in progress 
Padasaddaṃ suṇitvāna Sumedhassa mahesino /
paggahetvāna 'haṃ sīsam ullokesi mahāmuni. // ApTha_40,394. // 
in progress 
Upagacchi mahāvīro pīti me udapajjatha /
tadāsi me p’ aggamano disvā taṃ lokanāyakaṃ. // ApTha_40,394. // 
in progress 
Satiṃ paṭilabhitvāna paṇṇamuṭṭhim adās’ ahaṃ /
nisīdi bhagavā tattha anukampāya cakkhumā. // ApTha_40,394. // 
in progress 
Nisajja tattha bhagavā Sumedho lokanāyako /
dhammam me kathayī Buddho sokasallavinodanaṃ: // ApTha_40,394. // 
in progress 
Anavhātā tato āguṃ nānuññātā ito gatā /
yathāgatā tathāgatā: tattha kā paridevanā? // ApTha_40,394. // 
in progress 
Yathāpi pathikā sattā vassamānāya vuṭṭhiyā /
sabhaṇḍā upagacchanti vassass’ āpatanāya te. // ApTha_40,394. // 
in progress 
Vasse ete oramite sampayanti yadicchakaṃ /
evaṃ mātā pitā tuyhaṃ: tattha kā paridevanā? // ApTha_40,394. // 
in progress 
Āgantukā pāhuṇakā caliteritakampitā /
evaṃ mātā pitā tuyhaṃ: tattha kā paridevanā? // ApTha_40,394. // 
in progress 
Yathāpi *urago jiṇṇaṃ hitvā ga*cchati saṃ tanuṃ /
evaṃ mātā pitā tuyhaṃ saṃ tanuṃ idha hiyyare. // ApTha_40,394. // 
in progress 
Buddhassa giram aññāya sokasallaṃ vivajjayiṃ /
pāmujjaṃ janayitvāna Buddhasettham avandi 'haṃ. // ApTha_40,394. // 
in progress 
Vanditvāna mahānāgaṃ girapañjaliṃ pūjayiṃ /
dibbagandhena sampannaṃ Sumedhaṃ lokanāyakaṃ. // ApTha_40,394. // 
in progress 
Pūjayitvāna sambuddhaṃ sire katvāna añjaliṃ /
anussaraṃ guṇaggāni santhaviṃ lokanāyakaṃ. // ApTha_40,394. // 
in progress 
(332) Nitthiṇṇo 'si mahāvīra sabbaññū lokanāyako /
sabbe satte uddharesi ñāṇena tvaṃ mahāmune. // ApTha_40,394. // 
in progress 
Vimatiṃ dveḷhakañ cāpi sacchindasi mahāmune /
paṭipādesi me maggaṃ tava ñāṇena cakkhumā. // ApTha_40,394. // 
in progress 
Arahā siddhipattā ca chaḷabhiññā mahiddhikā /
antalikkhe carā dhīrā parivārenti tāvade. // ApTha_40,394. // 
in progress 
Paṭipannā ca sekhā ca phalaṭṭhā santi sāvakā. /
sūrodaye va padumā pupphanti tava sāvakā. // ApTha_40,394. // 
in progress 
Mahāsamuddo vākkhobbho atulo pi duruttaro /
evaṃ ñāṇena sampanno appameyyo 'si cakkhumā. // ApTha_40,394. // 
in progress 
Vanditvāhaṃ lokajinaṃ cakkhumantam mahāyasaṃ /
puthudisā namassanto paṭikuṭiko agacch' ahaṃ. // ApTha_40,394. // 
in progress 
Devalokā cavitvāna sampajāno paṭissato /
okkami mātuyā kucchiṃ sandhāvanto bhavābhave. // ApTha_40,394. // 
in progress 
Agārā abhinikkhamma pabbajim anagāriyaṃ /
ātāpī nipako cāpi paṭisallāṇagocaro. // ApTha_40,394. // 
Padhānaṃ padahitvāna tosayitvā mahāmuniṃ /
cando v’ abbhaghanā mutto vicarāmi ahaṃ tadā. // ApTha_40,394. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login