You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
‘Padumuttarabuddhassa dipadindassa satthuno /
nigguṇṭhipupphaṃ paggayha sīhāsane ṭhapes’ ahaṃ. // ApTha_33,327. // 
in progress 
Tena kammena dipadinda lokajeṭṭha narāsabha /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.’ // ApTha_33,327. // 
in progress 
Pañcavīsasahassamhi kappānaṃ manujādhipā /
Abbudanirabbudāni aṭṭh’ aṭṭh’ āsisu khattiyā. // ApTha_33,327. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,327. // 
in progress 
Itthaṃ sudam āyasmā Nigguṇṭhipupphiyo thero i. g. a-ti. 
in progress 
Nigguṇṭhipupphiyattherassa apadānaṃ samattaṃ. 
in progress 
(264) 328. Sumanāveḷiya. 
in progress 
Vessabhussa bhagavato lokajeṭṭhassa tādino /
sabbe janā samāgamma mahāpūjaṃ karonti te. // ApTha_33,328. // 
in progress 
Sudhāya piṇḍaṃ katvāna āveḷaṃ sumanāy’ ahaṃ /
sīhāsanassa purato abhiropes’ ahan tadā. // ApTha_33,328. // 
in progress 
Sabbe janā samāgamma pekkhanti puppham uttamaṃ /
ken’ idaṃ pūjitaṃ pupphaṃ Buddhaseṭṭhassa tādino? // ApTha_33,328. // 
in progress 
Tena cittappasādena Nimmānam upapajj’ ahaṃ /
anubhosiṃ sakaṃ kammaṃ pubbe sukatam attano. // ApTha_33,328. // 
in progress 
Yaṃ yaṃ yonūpapajjāmi devattam atha mānusaṃ /
sabbesānaṃ piyo homi pupphapūjāy’ idaṃ phalaṃ. // ApTha_33,328. // 
in progress 
Nābhijānāmi kāyena vācāya uda cetasā /
saṃyatāna tapassīnaṃ katam uṭṭhāhitaṃ mayā. // ApTha_33,328. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login