You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Hirisāro 'ti nāmena kappe *'sītimhi* khattiyo /
sattaratanasampanno . . . pe . . . // ApTha_13,125. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_13,125. // 
in progress 
Itthaṃ sudaṃ āyasmā Sammukhāthaviko thero imā gāthāyo abhāsitthā ti. 
in progress 
Sammukhāthavikattherassa apadānaṃ samattaṃ. 
in progress 
(160) 126. Kusumāsaniya. 
in progress 
Nagare Dhaññavatiyā ahosiṃ brāhmaṇo tadā /
lakkhaṇe itihāse ca sanighaṇḍhusakeṭubhe. // ApTha_13,126. // 
in progress 
Padako veyyākaraṇo nimitte kovido ahaṃ /
mante ca sisse vācesiṃ tiṇṇaṃ vedāna-pāragū. // ApTha_13,126. // 
in progress 
Pañcauppalahatthāni piṭṭhiyaṃ ṭhapitāni me /
āhutiyiṭṭhukāmo 'haṃ pitumātusamāgame. // ApTha_13,126. // 
in progress 
Tadā Vipassī bhagavā bhikkhusaṃghapurakkhato /
obhāsento disā sabbā agacchati narāsabho. // ApTha_13,126. // 
in progress 
Āsanaṃ paññapetvāna nimantetvā mahamuniṃ /
santharitvāna taṃ pupphaṃ atinesiṃ sakaṃ gharaṃ. // ApTha_13,126. // 
in progress 
Yaṃ me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ /
tāhaṃ Buddhassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_13,126. // 
in progress 
Bhuttāvikālam aññāya ekaṃ hatthaṃ adās’ ahaṃ /
anumoditvā sabbaññū pakkāmi uttarāmukho. // ApTha_13,126. // 
in progress 
Ekanavute ito kappe yaṃ puppham adadiṃ tadā /
duggatiṃ nābhijānāmi pupphadānass’ idaṃ phalaṃ. // ApTha_13,126. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login