You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
*Ajitattherassa apadānaṃ samattaṃ.* 
in progress 
*Uddānaṃ:* Pilindavaccho Selo ca Sabbakittī Madhundado Kūṭāgārī Ba*kulo ca Giri*-Salaḷasavhayo. 
in progress 
(338) Sabbado Ajito c’ eva gāthāyo gaṇitā-v-iha satāni pañca gāthānaṃ vīsati ca taduttarīti. 
in progress 
Pilindavaggo cattāriṃso. *Atha vagg’ Uddānaṃ: Padumārakkhado c’ eva Ummā Gandhodakena ca Ekapaduma Saddasaññī Mandhāraṃ Bodhivandako Avaṇṭaṃ ca Pilindī ca gāthāyo gaṇitāpi ca catusattati gāthāyo ekadasasatāni ca. 
in progress 
Catutthaṃ satakaṃ. 
in progress 
(339) APADĀNA 
in progress 
XLI. 
in progress 
398. Tissametteyya. 
in progress 
Pabbhārakuṭaṃ nissāya Sobhito nāma tāpaso /
pavattaphalaṃ bhuñjitvā vasati pabbatantare. // ApTha_41,398. // 
in progress 
Aggidārum āharitvā ujjālesim ahaṃ tadā /
uttamatthaṃ gavesanto brahmalokupattiyā. // ApTha_41,398. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mam uddharitukāmo so āgacchi mama santike. // ApTha_41,398. // 
in progress 
Kiṃ karohi mahāpuññaṃ dehi me aggidārukaṃ /
aham aggiṃ paricare tato me suddhi hehiti. // ApTha_41,398. // 
in progress 
Subhaddako tvaṃ manuja deva te tvaṃ pajānasi /
tuvam aggim paricara handa te aggidārukaṃ. // ApTha_41,398. // 
in progress 
Tato kaṭṭhaṃ gahetvāna aggim ujjālayī jino /
na tattha kaṭṭhaṃ pajjhāyi: pāṭihīraṃ mahesino. // ApTha_41,398. // 
in progress 
Na te aggi pajjalati āhutī te na vijjati /
niratthakaṃ vataṃ tuyham aggiṃ paricarassu me. // ApTha_41,398. // 
in progress 
Kīdiso so mahāvīra aggi tava pavuccati /
mayham pi kathayass’ etam ubho paricarāmase. // ApTha_41,398. // 
in progress 
Hetudhammanirodhāya kilesājhāpanāya ca /
issāmacchariyaṃ hitvā: tayo ete mam’ āhutī. // ApTha_41,398. // 
in progress 
Kīdiso tvaṃ mahāvīra katham gotto 'si mārisa /
ācārapaṭipatti te bāḷham kho mama ruccati. // ApTha_41,398. // 
in progress 
(340) Khattiyamhi kūle jāto abhiññāpāramiṅgato /
sabbāsavaparikkhīṇo n’ atthi dāni punabbhavo. // ApTha_41,398. // 
in progress 
Yadi Buddho 'si sabbaññū pabhaṅkara tamonuda /
namassissāmi taṃ deva dukkhass’ antakaro tuvaṃ. // ApTha_41,398. // 
in progress 
Pattharitvājinañ cammaṃ nisīdanam adās’ ahaṃ /
nisīda tattha sabbaññū upaṭṭhissām’ ahaṃ tavaṃ. // ApTha_41,398. // 
in progress 
Nisīdi bhagavā tattha ajinamhi suvitthate /
nimantayitvā sambuddhaṃ pabbatam agamās’ ahaṃ. // ApTha_41,398. // 
in progress 
Khāribhārañ ca pūretvā tindukaṃ phalam āhariṃ /
madhunā yojayitvāna phalaṃ Buddhass’ adās’ ahaṃ. // ApTha_41,398. // 
in progress 
Mama nijjhāyamānassa paribhuñji tadā jino /
tattha cittaṃ pasādesiṃ pekkhanto lokanāyakaṃ. // ApTha_41,398. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mam’ assame nisīditvā imā gāthā abhāsatha: // ApTha_41,398. // 
in progress 
‘Yo me phalena tappesi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_41,398. // 
in progress 
Pañcavīsatikkhattuṃ so devarajjaṃ karissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_41,398. // 
in progress 
Tassa saṅkappam aññāya pubbakammasamaṅgino /
annaṃ pānañ ca vatthañ ca sayanañ ca mahārahaṃ // ApTha_41,398. // 
in progress 
Puññakammena saṃyuttā nibbattissanti tāvade /
sadā pamudito cāyaṃ bhavissati anāmayo. // ApTha_41,398. // 
in progress 
Upapajjati yaṃ yoniṃ devattam atha mānusaṃ /
sabbattha sukhito hutvā manussattaṃ bhavissati. // ApTha_41,398. // 
in progress 
Ajjhāyako mantadharo tiṇṇavedāna pāragū /
sambuddham upagantvāna arahā so bhavissati.’ // ApTha_41,398. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login