You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ekapaññās’ ito kappe Varuṇo Devasavhayo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_5,47. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,47. // 
in progress 
Itthaṃ sudaṃ āyasmā Sayanadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Sayanadāyakatherassa apadānaṃ samattaṃ. 
in progress 
48. Caṅkamadāyaka. 
in progress 
*Atthadassissa munino* lokajeṭṭhassa tādino /
iṭṭhakāhi cinitvāna caṅkamaṃ kārayim ahaṃ. // ApTha_5,48. // 
in progress 
Uccato pañcaratanaṃ caṅkamaṃ sādhu māpitaṃ /
āyāmato hatthasataṃ bhāvanīyaṃ manoramaṃ. // ApTha_5,48. // 
in progress 
Paṭiggahesi bhagavā Atthadassī naruttamo /
hatthena puḷinaṃ gayha imā gāthā abhāsathā: // ApTha_5,48. // 
in progress 
‘Imina puḷinadānena caṅkamaṃ sukatena ca /
sattaratanasampannaṃ puḷinaṃ anubhossati. // ApTha_5,48. // 
in progress 
Tīṇi kappāni devesu devarajjaṃ karissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_5,48. // 
in progress 
Manussalokaṃ āgantvā rājā raṭṭhe bhavissati /
tikkhattuñ cakkavattī ca mahiyā so bhavissati.’ // ApTha_5,48. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login