You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Catupaṇṇāsakappamhi Migaketu-sanāmako /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,79. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,79. // 
in progress 
Itthaṃ sudaṃ āyasmā Ṭhitañjaliyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Ṭhitañjaliyattherassa apadānaṃ samattaṃ. 
in progress 
(124) 80. Tīṇipadumiya. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
danto dantaparivuto nagarā nikkhamī jino. // ApTha_8,80. // 
in progress 
Nagare Haṃsavatiyā ahosiṃ māliko tadā /
yaṃ tattha uttamaṃ pupphaṃ tīṇi pupphāni aggahiṃ. // ApTha_8,80. // 
in progress 
Addasaṃ virajaṃ *Buddhaṃ paṭimaggantarāpaṇe* /
so 'haṃ disvāna sambuddhaṃ evaṃ cintes’ ahaṃ tadā: // ApTha_8,80. // 
in progress 
‘Kim me imehi pupphehi rañño upanītehi me? /
Gāmaṃ vā gāmakkhettaṃ vā sahassaṃ vā labheyya 'haṃ. // ApTha_8,80. // 
in progress 
Adantadamakaṃ *dhīraṃ sabbasattasukhāvahaṃ* /
lokanāthaṃ pūjayitvā lacchāmi amitaṃ dhanaṃ.’ // ApTha_8,80. // 
in progress 
Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ /
{tīṇi} lohitake gayha ākāse ukkhipiṃ tadā. // ApTha_8,80. // 
in progress 
Mayā ukkhittamattam hi ākāse patthariṃsu te /
dhāriṃsu matthake tattha uddhavaṇṭā adhomukhā. // ApTha_8,80. // 
in progress 
Ye keci manujā disvā ukkuṭṭhiṃ sampavattayuṃ /
devatā antalikkhamhi sādhukāraṃ pavattayuṃ: // ApTha_8,80. // 
in progress 
‘Accheraṃ loke uppannaṃ buddhaseṭṭhassa vāhasā /
sabbe dhammaṃ suṇissāma pupphānaṃ vāhasā mayaṃ.’ // ApTha_8,80. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
vīthiyam hi ṭhito satthā imā gāthā abhāsatha: // ApTha_8,80. // 
in progress 
‘Yo so buddhaṃ apūjesi rattapadumehi tadā /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato:’ // ApTha_8,80. // 
in progress 
Tiṃsakappasahassāni devaloke ramissati /
tiṃsakappāni devindo devarajjam karissati. // ApTha_8,80. // 
in progress 
Mahāvitthārikaṃ nāma vyamhaṃ hessati tāvade /
tiyojanasatubbeddhaṃ diyaḍḍhasatavitthataṃ. // ApTha_8,80. // 
in progress 
(125) Cattārisatasahassāni niyyūhā ca sumāpitā /
kūṭāgāravarūpetā mahāsayanavositā. // ApTha_8,80. // 
in progress 
Koṭisatasahassiyo parivāressanti accharā /
kusalā naccagītassa vāditehi padakkhinaṃ. // ApTha_8,80. // 
in progress 
Etādise vyamhavare nārīgaṇasamākule /
vassissati pupphavasso dibbo lohitako sadā. // ApTha_8,80. // 
in progress 
Bhittikhīle nāgadante dvāragāhe ca toraṇe /
cakkamattā lohitakā olambissanti tāvade. // ApTha_8,80. // 
in progress 
Pattena pattasañchanne anto vyamhavare imaṃ /
attharitvā pārupitvā tuvaṭṭhissanti tāvade. // ApTha_8,80. // 
in progress 
Bhavanaṃ parivāretvā samantā satayojanaṃ /
te visuddhā lohitakā dibbā gandhā pavāyare. // ApTha_8,80. // 
in progress 
Pañcasatatikkhattuñ ca cakkavatti bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_8,80. // 
in progress 
Sampattiyo duve bhutvā anīti anupaddavo /
sampatte pariyosāne nibbānaṃ passayissati. // ApTha_8,80. // 
in progress 
Sudiṭṭho vata me Buddho, vānijjaṃ suppayojitaṃ /
padumāni {tīṇi} pūjetvā anubhosin ti sampadā. // ApTha_8,80. // 
in progress 
Ajja me dhammapattassa vippamuttassa sabbaso /
supupphitaṃ lohitakaṃ dhārayissanti matthake. // ApTha_8,80. // 
in progress 
Mama kammaṃ kathentassa Padumuttarasatthuno /
sattapāṇasahassānaṃ dhammābhisamayo ahu. // ApTha_8,80. // 
in progress 
Satasahasse ito kappe yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi {tīṇi} padumān’ idaṃ phalaṃ. // ApTha_8,80. // 
in progress 
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
sabbāsavaparikkhīṇo n’ atthi dāni punabbhavo. // ApTha_8,80. // 
in progress 
(126) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,80. // 
in progress 
Itthaṃ sudaṃ āyasmā Tīṇipadumiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login