You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tesattati ito kappe soḷasāsuṃ naruttamā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_11,102. // 
in progress 
(141) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,102. // 
in progress 
Itthaṃ sudaṃ āyasmā Ñāṇasaññako thero imā gāthāyo abhāsitthāti. 
in progress 
Ñāṇasaññakattherassa apadānaṃ samattaṃ. 
in progress 
103. Uppalahatthiya. 
in progress 
Tivarāyaṃ nivāsī 'haṃ ahosiṃ māliko tadā /
addasaṃ virajaṃ Buddhaṃ Siddhatthaṃ lokapūjitaṃ. // ApTha_11,103. // 
in progress 
Pasannacitto sumano pupphahatthaṃ adās 'ahaṃ /
yatthayatth’ upapajjāmi tassa kammassa vāhasā // ApTha_11,103. // 
in progress 
Anubhomi phalaṃ iṭṭhaṃ pubbe sukatam attano /
parikkhitto sumallehi sasaññāya idaṃ phalaṃ. // ApTha_11,103. // 
in progress 
Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_11,103. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login