You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tosito me mahāvīro sayambhū aggapuggalo /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_4,33. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_4,33. // 
in progress 
Itthaṃ sudaṃ āyasmā Mahākaccāno thero imā gāthāyo abhāsitthā ti. 
in progress 
Mahākaccānattherassa apadānaṃ samattaṃ. 
in progress 
34. Kāludāyi. 
in progress 
Padumuttarassa buddhassa lokajeṭṭhassa tādino /
aḍḍhānaṃ paṭipannassa carato cārikaṃ tadā, // ApTha_4,34. // 
in progress 
Suphullaṃ padumaṃ gayha uppalaṃ mallikañ c’ ahaṃ /
paramannaṃ gahetvāna adāsiṃ satthuno ahaṃ. // ApTha_4,34. // 
in progress 
Paribhuñji mahāvīro paramannaṃ subhojanaṃ /
tañ ca pupphaṃ gahetvāna janassa sampadassayi. // ApTha_4,34. // 
in progress 
Iṭṭhaṃ kantaṃ ciraṃ loke jalajaṃ puppham uttamaṃ /
Sudukkaraṃ tena kataṃ yo me puppham adāsi so. // ApTha_4,34. // 
in progress 
(086) Yo puppham abhiropesi paramannañ ca 'dāsi me /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_4,34. // 
in progress 
*Dasa c’ aṭṭha ca* kkhattuñ so devarajjaṃ karissati /
uppalaṃ padumaṃ cāpi mallikañ ca taduttariṃ. // ApTha_4,34. // 
in progress 
Assa puññāvipākena dibbagandhasamāyutaṃ /
ākāse chadanaṃ katvā dhārayissati tāvade. // ApTha_4,34. // 
in progress 
Pañcavīsatikkhattuñ ca cakkavatti bhavissati /
*paṭhavyā rajjaṃ* pañcasataṃ vasudhaṃ āvasissati. // ApTha_4,34. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_4,34. // 
in progress 
Sakakammābhiraddho so sukkamūlena codito /
Sakyānaṃ nandijanano ñātibandhu bhavissati. // ApTha_4,34. // 
in progress 
So ca pacchā pabbajitvā sukkamūlena codito /
sabbāsave pariññāya nibbāyissat' anāsavo. // ApTha_4,34. // 
in progress 
Paṭisambhidā c’ anuppattam katakiccam anāsavaṃ /
Gotamo lokabandhu so etadagge ṭhapessati. // ApTha_4,34. // 
in progress 
Padhānaṃ pahitatto so upasanto nirūpadhi /
Udāyi nāma nāmena hessati satthu sāvako. // ApTha_4,34. // 
in progress 
Cittañ ca suvimuttam me māno makkho ca dhaṃsito /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_4,34. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login