You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Bhūripaññā ca cattāro sattakappasate ito /
sattaratanasampannā cakkavattī mahābalā. // ApTha_12,119. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,119. // 
in progress 
Itthaṃ sudaṃ āyasmā Paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti. 
in progress 
Paccupaṭṭhānasaññakattherassa apadānaṃ samattaṃ. 
in progress 
(154) 120. Jātipūjaka. 
in progress 
Jāyantassa Vipassissa āloko vipulo ahu /
paṭhavī va pakampittha sasāgarasapabbatā. // ApTha_12,120. // 
in progress 
Nemittā ca viyākaṃsu: ‘Buddho loke bhavissati /
aggo ca sabbasattānaṃ janataṃ uddharissati.’ // ApTha_12,120. // 
in progress 
Nemittānaṃ suṇitvāna jātipūjaṃ akās’ ahaṃ /
edisā pūjanā n’ atthi yādisā jātipūjanā. // ApTha_12,120. // 
in progress 
Saṃkharitvāna kusalaṃ sakaṃ cittaṃ pasādayiṃ /
jātipūjaṃ karitvāna tattha kālakato ahaṃ. // ApTha_12,120. // 
in progress 
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
sabbe satte atibhomi jātipūjāy’ idaṃ phalaṃ. // ApTha_12,120. // 
in progress 
Dhātuyo maṃ upaṭṭhanti mama cittavasānugā /
na te sakkonti kopetuṃ jātipūjāy’ idaṃ phalaṃ. // ApTha_12,120. // 
in progress 
Ekanavute ito kappe yaṃ pūjam akariṃ tadā /
duggatiṃ nābhijānāmi jātipūjāy’ idaṃ phalaṃ. // ApTha_12,120. // 
in progress 
Supāricariyā nāma catutiṃsajanādhipā /
ito tatiye kappamhi cakkavattī mahābalā. // ApTha_12,120. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,120. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login