You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Catusaccaṃ pakāsentaṃ desantaṃ amataṃ padaṃ /
assosiṃ madhuraṃ dhammaṃ Sikhino lokabandhuno. // ApTha_52,515. // 
in progress 
Ghose cittaṃ pasādesiṃ asamappaṭipuggalaṃ /
tatth cittaṃ pasādetvā atariṃ duttaraṃ bhavaṃ. // ApTha_52,515. // 
in progress 
Ekatiṃse ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi ghosasaññāy’ idaṃ phalaṃ. // ApTha_52,515. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,515. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,515. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,515. // 
in progress 
Itthaṃ sudaṃ āyasmā Ghosasaññako thero i. g. a-ti. 
in progress 
Ghosasaññakattherassa apadānaṃ samattaṃ. 
in progress 
(452) 516. Sabbaphaladāyaka. 
in progress 
Varuṇo nāma nāmena brāhmaṇo mantapāragū /
chaḍḍetvā dasaputtāni vanam ajjhogahiṃ tadā. // ApTha_52,516. // 
in progress 
Assamaṃ sukataṃ katvā *suvibhattaṃ monoramaṃ /
paṇṇa*sālaṃ karitvāna vasāmi pavane ahaṃ. // ApTha_52,516. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mam uddharitukāmo so agacchi mam 'assamaṃ. // ApTha_52,516. // 
in progress 
Yāvatā vanasaṇḍasmiṃ obhāso vipulo ahu /
Buddhas*sa ānubhāvena pajjali pavanaṃ tadā. // ApTha_52,516. // 
in progress 
Disvān’ ahaṃ pāṭihīraṃ Buddhaseṭṭhassa tadino /
pattapuṭaṃ gahetvāna phalena pūrayiṃ ahaṃ. // ApTha_52,516. // 
in progress 
Upagantvāna taṃ Buddhaṃ sākhārikaṃ adās’ ahaṃ /
anukampāya me Buddho imaṃ vacanam abravī: // ApTha_52,516. // 
in progress 
Khāribhāraṃ gahetvāna pacchato ehi me tuvaṃ /
paribhutte ca saṅghamhi puññaṃ taṃ va bhavissati. // ApTha_52,516. // 
in progress 
Puṭakantaṃ gahetvāna bhikkhusaṅghass’ adās ahaṃ /
tattha cittaṃ pasādetvā Tusitaṃ upapajj’ ahaṃ. // ApTha_52,516. // 
in progress 
Tattha naccehi gītehi dibbehi vāditehi ca /
puññakammena saṃyutto anubhomi sadā ahaṃ. // ApTha_52,516. // 
in progress 
Yaṃ yaṃ yon’ upapajjāmi devattaṃ atha mānusaṃ /
bhoge me ūnatā n’ atthi phaladānass’ idaṃ phalaṃ. // ApTha_52,516. // 
in progress 
Yāvatā caturo dīpā sasamuddā sapabbatā /
phalaṃ Buddhassa datvāna issaraṃ kārayām’ ahaṃ. // ApTha_52,516. // 
in progress 
Yāvatā ye pakkhigaṇā ākāse uppatanti te /
te pi maṃ vasam anventi phaladānass’ idaṃ phalaṃ. // ApTha_52,516. // 
in progress 
Yāvatā vanasaṇḍamhi yakkhā bhutā ca rakkhasā /
kumbhaṇḍā garulā cāpi pāricariyaṃ upenti me. // ApTha_52,516. // 
in progress 
(453) Kumbhasoṇā madhukarā ḍaṃsā ca makasā ubho /
te pi maṃ vasam anventi phaladānass’ idaṃ phalaṃ. // ApTha_52,516. // 
in progress 
Supaṇṇā nāma sakuṇā pakkhijātā mahābalā /
te pi maṃ saraṇaṃ yanti phaladānass’ idaṃ phalaṃ. // ApTha_52,516. // 
in progress 
Ye pi dīghāyukā nāgā iddhimanto mahāyasā /
te pi maṃ vasam anventi phaladānass’ idaṃ phalaṃ. // ApTha_52,516. // 
in progress 
Sīhā vyagghā ca dīpī ca acchakokataracchayo /
te pi maṃ vasam anventi phaladānass’ idaṃ phalaṃ. // ApTha_52,516. // 
in progress 
Osadhī-tiṇa-vāsā ca ye ca ākāsavāsino /
sabbe maṃ saraṇaṃ yanti phaladānass’ idaṃ phalaṃ. // ApTha_52,516. // 
in progress 
Sududdasaṃ sunipuṇaṃ gambhīraṃ suppakāsitaṃ /
passitvāna viharāmi phaladānass’ idaṃ phalaṃ. // ApTha_52,516. // 
in progress 
Vimokhe aṭṭha passitvā viharāmi anāsavo /
ātāpī nipako cāhaṃ phaladānass’ idaṃ phalaṃ // ApTha_52,516. // 
in progress 
Ye phalaṭṭhā Buddhaputtā khīṇadosā mahāyasā /
aham aññataro tesaṃ phaladānass’ idaṃ phalaṃ. // ApTha_52,516. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login