You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Rūpavatī bhogavatī lābhasakkārapūjitā /
antepure mahāvīra devānaṃ viya Nandane. // ApThi_4,31. // 
in progress 
Nibbinditvā agāramhā pabbajimhā 'nagāriyaṃ /
katipāhaṃ upādāya sabbā patt’ amha nibbutiṃ. // ApThi_4,31. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti bahuṃ amhe sadā sakkata-pūjitā. // ApThi_4,31. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,31. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,31. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,31. // 
in progress 
Itthaṃ sudaṃ Yasavatī pamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthā ti. 
in progress 
*Yasavatīpamukhānaṃkhattiyakaññānaṃ bhikkhunīnaṃ aṭṭhārasasahassānaṃ apadānaṃ samattaṃ.* 
in progress 
(598) 32. Caturāsītiṃ brāhmaṇakaññā bhikkhunī sahassāni. 
in progress 
Cullāsītiṃ sahassāni brahmaññākulasambhavā /
sukhumālahattha*pā*dā pure tuyhaṃ mahāmuni. // ApThi_4,32. // 
in progress 
Vessa-sudda-kule jātā devā nāgā ca kinnarā /
cātuddīpā bahū kaññā pure tuyhaṃ mahāmuni. // ApThi_4,32. // 
in progress 
Keci pabbajitā atthi saccadassāvino bahū /
devā ca kinnarā nāgā phusissanti anāgate. // ApThi_4,32. // 
in progress 
Anubhotvā yasaṃ sabbaṃ patvāna sabbasampadā /
tvayi pasādaṃ paṭiladdhā bujjhissanti anāgate. // ApThi_4,32. // 
in progress 
Amhe brāhmaṇadhītā tu brahmaññākulasambhavā /
pekkhato no mahāvīra pāde vandāma cakkhumā. // ApThi_4,32. // 
in progress 
Upāgatā bhavā sabbe mūlataṇhā samūhatā /
samucchinnā anusayā puññasaṅkhāradālitā. // ApThi_4,32. // 
in progress 
Samādhigocarā sabbā samāpattī *va* sī tathā /
jhānena dhammaratiyā viharissāma no sadā. // ApThi_4,32. // 
in progress 
Bhavanetti avijjā ca saṅkhārā pi ca khepitā /
sududdasaṃ padaṃ gantvā anujānimha nāyaka. // ApThi_4,32. // 
in progress 
Upakārā mayaṃ tumhe dīgharattaṃ katāvino /
bahunnaṃ saṃsayaṃ chetvā sabbā gacchatha nibbutiṃ // ApThi_4,32. // 
in progress 
Vanditvā munino pāde katvā iddhivikubbanaṃ /
keci dassenti ālokaṃ andhakāraṃ tathāparaṃ. // ApThi_4,32. // 
in progress 
Dassenti candasuriye sāgarañ ca samacchakaṃ /
Sineruṃ paribhaṇḍañ ca dassenti pāricchattakaṃ. // ApThi_4,32. // 
in progress 
Tāvatiṃsañ ca bhavanaṃ Yāmaṃ dassenti iddhiyā /
Tusitā-Nimmitā-devā Vasavatti-mahissarā. // ApThi_4,32. // 
in progress 
Brahmāno keci dassenti caṅkamaṃ *ca mahārahaṃ /
brahmavaṇṇañ ca*māpetvā dhammaṃ desenti suññataṃ. // ApThi_4,32. // 
in progress 
Nānāvikubbanaṃ katvā iddhiṃ dassetvā satthuno /
dassayiṃsu balaṃ sabbā pāde vandiṃsu satthuno. // ApThi_4,32. // 
in progress 
(599) Iddhisu ca vasī homa dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homa mahāmune. // ApThi_4,32. // 
in progress 
Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,32. // 
in progress 
{Atthadhammaniruttīsu} paṭibhāne tath’ eva ca /
ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. // ApThi_4,32. // 
in progress 
Pubbānaṃ lokanāthānaṃ saṅgaman tehi dassitaṃ /
adhikārā bahū amhe tuyh’ atthāya mahāmuni. // ApThi_4,32. // 
in progress 
Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ, sara taṃ muni /
tuyh’ atthāya mahāvīra puññāni 'pacitāni no8 // ApThi_4,32. // 
in progress 
Satasahasse ito kappe Padumuttaro mahāmuni /
puraṃ Haṃsavatī nāma sambuddhassa kulāsayaṃ. // ApThi_4,32. // 
in progress 
Dvārena Haṃsavatiyā Gaṅgā sandati sabbadā /
Uddā*lana*diyā bhikkhū gamanaṃ na labhanti te. // ApThi_4,32. // 
in progress 
Divasaṃ dve tayo c’ eva sattā*haṃ* māsikaṃ tato /
catumāsam pi sampuṇṇaṃ gamanaṃ na labhanti te. // ApThi_4,32. // 
in progress 
Tadā ahu sattasāro jaṭilo nāma raṭṭhiko /
oruddhe bhikkhavo disvā setuno satta kārayi. // ApThi_4,32. // 
in progress 
Sataṃsahassehi tadā setuṃ Gaṅgāya kārayiṃ /
saṅghassa orime tīre vihārañ ca akārayiṃ. // ApThi_4,32. // 
in progress 
Itthiyo purisā c’ eva uccā-nīcakulāni ca /
tassa setū vihāre ca samabhāgaṃ akaṃsu te. // ApThi_4,32. // 
in progress 
Amhe aññe ca manujā vippasannena cetasā /
tassa kammesu dāyādā nagare janapadesu ca // ApThi_4,32. // 
in progress 
Itthi-pumā kumārā ca bahū c’ eva kumārikā /
setuno ca vihārassa vālukā ākiriṃsu te. // ApThi_4,32. // 
in progress 
(600) Vīthisammajjanaṃ katvā kadalīpuṇṇakuṭaddhajā /
dhūmacuṇṇañ ca mālañ ca sakkāraṃ katvā satthuno // ApThi_4,32. // 
in progress 
Setū vihāre kāretvā nimantetvā vināyakaṃ /
mahādānaṃ daditvāna sambodhiṃ abhipatthayiṃ. // ApThi_4,32. // 
in progress 
Padumuttaro mahāvīro tārako sabbapāṇinaṃ /
anumodanīyaṃ Kāsi-jaṭilassa mahāmuni: // ApThi_4,32. // 
in progress 
Satasahasse atikkante kappo hessati bhaddako /
bhavābhave 'nubhotvāna pāpuṇissati bodhiyaṃ. // ApThi_4,32. // 
in progress 
Keci hatthapadaṃ kammaṃ katāvī naranāriyo /
anāgatasmiṃ addhāne sabbe hessanti sammukhā. // ApThi_4,32. // 
in progress 
Tena kammavipākena cetanāpaṇidhīhi ca /
uppannā devabhavanaṃ tuyhaṃ te paricārikā. // ApThi_4,32. // 
in progress 
Dibbaṃ sukhaṃ asaṃkheyyaṃ mānusañ ca asaṃkhiyaṃ /
tuyhaṃ vo paricāre ca saṃsaritvā bhavābhave. // ApThi_4,32. // 
in progress 
Satasahasse ito kappe sukataṃ kammasampadaṃ /
sukhumālī manussānaṃ atho devapure vare20 // ApThi_4,32. // 
in progress 
Rūpabhogā yasañ c’ eva atho kittita22-sakkatā /
labhāma satataṃ sabbaṃ sukataṃ kammasampadaṃ. // ApThi_4,32. // 
in progress 
Pacchime bhavasampatte ajātā brāhmaṇe kule /
sukhumālā-hatthapādā Sakyaputtanivesane. // ApThi_4,32. // 
Sabbakālam pi puthaviṃ na passāma n’ alaṅkataṃ /
cikkhallabhūmiṃ gamanaṃ na passāma mahāmune. // ApThi_4,32. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login