You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Itthaṃ sudaṃ āyasmā Jātipūjako thero imā gāthāyo abhāsitthāti. 
in progress 
Jātipūjakatherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Parivāra-Sumaṅgalya Saraṇ-Āsana-Pupphikā Citapūjī Buddhasaññī Magg-Upaṭṭhāna-Jātinā gāthāyo navuti vuttā gaṇitāyo vibhāvihīti. 
in progress 
Mahāparivāravaggo dvādasamo. 
in progress 
(155) 121. Sereyyaka. 
in progress 
Ajjhāyako mantadharo tiṇṇaṃ vedāna-pāragū /
abbhokāse ṭṭhito santo addasaṃ lokanāyakaṃ // ApTha_13,121. // 
in progress 
Sīhaṃ yathā vanacaraṃ vyaggharājaṃ va nittasaṃ /
tidhāppabhinnaṃ mātaṅgaṃ kuñjaraṃ va mahesinaṃ. // ApTha_13,121. // 
in progress 
Sereyyakaṃ gahetvāna ākāse ukkhipiṃ ahaṃ /
Buddhassa ānubhāvena parivārentu sabbato. // ApTha_13,121. // 
in progress 
Adhiṭṭhāsi mahāvīro sabbaññū lokanāyako /
samantā pupphachadanaṃ okiriṃsu narāsabhaṃ. // ApTha_13,121. // 
in progress 
Tato sapupphakañcukā antovaṇṭā bahimukhā /
sattāhaṃ chadanaṃ katvā tato antaradhāyatha. // ApTha_13,121. // 
in progress 
Tañ ca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
Buddhe cittaṃ pasādesiṃ sugate lokanāyake. // ApTha_13,121. // 
in progress 
Tena cittappasādena sukkamūlena codito /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj’ ahaṃ. // ApTha_13,121. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login