You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tadā dev’ opanītehi mamatthāya mahāmati /
paccayehi mahāvīro sasaṅgho lokanāyako // ApTha_55,540. // 
in progress 
Upaṭṭhito mayā Buddho, gantvā Revatam addasaṃ /
tato Jetavanaṃ gantvā etadagge ṭhapesi maṃ. // ApTha_55,540. // 
in progress 
Lābhīnaṃ Sīvalī aggo mama sissesu bhikkhavo /
sabbalokahito satthā kittayiṃ parisāsu maṃ. // ApTha_55,540. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_55,540. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_55,540. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_55,540. // 
in progress 
Itthaṃ sudaṃ āyasmā Sīvalī thero i. g. a-ti. 
in progress 
Sīvalittherassa apadānaṃ samattaṃ. 
in progress 
541. Vaṅgīsa. 
in progress 
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApTha_55,541. // 
in progress 
Yathāpi sāgare ūmi gagaṇe viya tārakā /
evaṃ pāvacanaṃ tassa arahantehi cintitaṃ. // ApTha_55,541. // 
in progress 
Sadevāsuranāgehi manujehi purakkhato /
samaṇabrāhmaṇākiṇṇe janamajjhe jinuttamo8 // ApTha_55,541. // 
in progress 
Pabhāhi anurañjanto loke lokantagū jino /
vacanena vibodhento veneyyapadumāni so // ApTha_55,541. // 
in progress 
Vesārajjehi sampanno catuhi purisuttamo /
pahīnabhayasārajjo khemappatto visārado. // ApTha_55,541. // 
in progress 
(496) Āsabhaṃ pavaraṃ ṭhānaṃ Buddhabhumiṃ ca kevalaṃ /
paṭijānāti lokaggo n’ atthi sañcodako kvaci3 // ApTha_55,541. // 
in progress 
Sīhanādam asambhītaṃ nadato tassa tādino /
devo naro vā brahmā vā paṭivattā na vijjati. // ApTha_55,541. // 
in progress 
Desento pavaraṃ dhammaṃ santārento sadevakaṃ /
dhammacakkaṃ pavatteti parisāsu visārado. // ApTha_55,541. // 
in progress 
Paṭibhānavataṃ aggaṃ sāvakaṃ sādhusammataṃ /
guṇaṃ bahuṃ pakittetvā etadagge ṭhapesi taṃ. // ApTha_55,541. // 
in progress 
Tadā 'haṃ Haṃsavatiyā brāhmaṇo sādhusammato /
sabbavedavidū jāto vāgīso vādisūdano. // ApTha_55,541. // 
in progress 
Upecca taṃ mahāvīraṃ sutvā taṃ dhammadesanaṃ /
pītivaraṃ paṭilabhiṃ sāvakassa guṇe rato. // ApTha_55,541. // 
in progress 
Nimantayitvā sugataṃ sasaṅghaṃ lokanandanaṃ /
sattāhaṃ bhojayitvā 'haṃ dussehi chādayiṃ tadā. // ApTha_55,541. // 
in progress 
Nipacca sirasā pāde katokāso katañjalī /
ekamantaṃ ṭhito haṭṭho santhaviṃ jinam uttamaṃ // ApTha_55,541. // 
in progress 
Namo te vālisaddūla14! Namo te purisuttama15! /
Namo te sabbalokaggā! Namo te abhayaṅkara! // ApTha_55,541. // 
in progress 
Namo te māramathana16! Namo te diṭṭhisūdana! /
Namo te santisukhada! Namo te saraṇantaga17! // ApTha_55,541. // 
in progress 
Anāthānaṃ bhavan nātho bhītānaṃ abhayappado /
vissānabhūmisantānaṃ saraṇaṃ saraṇesinaṃ. // ApTha_55,541. // 
in progress 
Evamādihi sambuddhaṃ santhavitvā mahāguṇaṃ /
avocaṃ vādisurassa gatim pappomi bhikkhuno. // ApTha_55,541. // 
in progress 
Tadā avoca bhagavā anantapaṭibhānavā: /
"Yo so Buddhaṃ apūjesi sattāhaṃ saha sāvakaṃ. // ApTha_55,541. // 
in progress 
Guṇañ ca me pakittesi pasanno sehi pāṇihi /
eso patthayate ṭhānaṃ vādisurassa bhikkhuno. // ApTha_55,541. // 
in progress 
(497) Anāgatamhi addhāne lacchate taṃ manorathaṃ /
devamanussasampattiṃ anubhotvā anappakaṃ. // ApTha_55,541. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,541. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Vaṅgīso nāma nāmena hessati satthu sāvako". // ApTha_55,541. // 
in progress 
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
paccayehi upaṭṭhāsiṃ mettacitto Tathāgataṃ. // ApTha_55,541. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tusitaṃ agamās’ ahaṃ. // ApTha_55,541. // 
in progress 
Pacchime ca bhave dāni paribbājakule ahaṃ /
pacchā jāto yadā āsiṃ jātiyā sattavassiko. // ApTha_55,541. // 
in progress 
Sabbavedavidū jāto vādasatthavisārado /
vaggussaro cittakathī paravādappamaddano. // ApTha_55,541. // 
in progress 
Vaṅge hi jāto Vaṅgīso vacane issaro ti vā /
Vaṅgīso iti me nāmaṃ abhavi lokasammataṃ. // ApTha_55,541. // 
in progress 
Yadā 'haṃ viññutaṃ patto ṭhito paṭhamayobbane /
tadā Rājagahe ramme Sāriputtam ath’ addasaṃ // ApTha_55,541. // 
in progress 
Piṇḍāya vicarantan taṃ pattapāṇiṃ susaṃvutaṃ /
alolakkhiṃ mitabhāsiṃ yugamattaṃ nirikkhitaṃ. // ApTha_55,541. // 
in progress 
Tam disvā vimhito hutvā avocaṃ man anucchaviṃ /
kaṇṇikāraparicitaṃ cittaṃ gāthāpadaṃ ahaṃ. // ApTha_55,541. // 
in progress 
Tadā so paṇḍito vīro uttaraṃ samavoca me /
virāgasahitaṃ vākyaṃ katvān’ uddayam uttamaṃ // ApTha_55,541. // 
in progress 
Vicittapaṭibhāne hi tosito tena tādinā /
nipacca sirasā pāde "pabbājehīti" c’ abraviṃ. // ApTha_55,541. // 
in progress 
Tato maṃ sa mahāpañño Buddhaseṭṭham upānayi /
mam āha vadataṃ seṭṭho: saccaṃ Vaṅgīsa kacci te20 // ApTha_55,541. // 
in progress 
(498) Mataṃ sīsaṃ vanacchuddhaṃ api bārasavassi*kaṃ* /
tayā vijjāvisesena sace sakkosi bhāsaya. // ApTha_55,541. // 
in progress 
Āmā ti me paṭiññāte tīṇi sīsāni dassayi /
atho nirayadevesu upapanne avācayi. // ApTha_55,541. // 
in progress 
*Tadā pacceka*buddhassa siraṃ dassesi nāyako /
tato 'haṃ vigatārambho pabbajjaṃ samayāci 'haṃ. // ApTha_55,541. // 
in progress 
Pabbajitvāna sugataṃ santhavāmi yahiṃ tahiṃ /
tato maṃ kavyacitto ti ujjhāyanti ha bhikkhavo. // ApTha_55,541. // 
in progress 
Tato vīmaṃsanattham me āha Buddho vināyako: /
*takki*tānaṃ imā gāthā ṭhānaso paṭibhanti vā14? // ApTha_55,541. // 
in progress 
Na kavyacitto 'haṃ vīra, ṭhānaso paṭibhanti me /
tana dānena Vaṅgīsa ṭhānaso santhavāhi maṃ // ApTha_55,541. // 
in progress 
Tadā 'haṃ santhaviṃ vīraṃ gāthāhi isisattamaṃ /
so ṭhānaso tadā tuṭṭho jino aggaṃ ṭhapesi maṃ. // ApTha_55,541. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login