You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Aparimeyye ito kappe pañcasīlāni gopayiṃ /
duggatiṃ nābhijānāmi pañcasīlān’ idaṃ phalaṃ. // ApTha_3,24. // 
in progress 
Paṭisambhidā cātasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,24. // 
in progress 
Itthaṃ sudaṃ āyasmā Pañcasīlasamādāniyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Pañcasīlasamādāniyatherassa apadānaṃ samattaṃ. 
in progress 
(078) 25. Annasaṃsāvaka. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe /
kañcanagghiyasaṅkāsaṃ dvattiṃsavaralakkhaṇaṃ1 // ApTha_3,25. // 
in progress 
Siddhatthaṃ lokapajjotaṃ appameyyaṃ anopamaṃ /
alatthaṃ paramaṃ pītiṃ disvā dantaṃ jutindharaṃ. // ApTha_3,25. // 
in progress 
Sambuddhaṃ atināmetvā bhojayiṃ taṃ mahāmuṇiṃ /
muni kāruṇiko nātho anumodi ca maṃ tadā. // ApTha_3,25. // 
in progress 
Tasmiṃ mahākāruṇike paramassāsakārake /
Buddhe cittaṃ pasādetvā kappam saggamhi mod’ ahaṃ. // ApTha_3,25. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login