You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Na pāpasupinassāhaṃ sarāmi dassanaṃ mama /
upaṭṭhitā sati mayhaṃ tiṇakuṭikāy’ idaṃ phalaṃ. // ApTha_34,334. // 
in progress 
Tāy’ eva tiṇakuṭikāya anubhotvāna sampadā /
Gotamassa bhagavato dhammaṃ sacchikarim ahaṃ. // ApTha_34,334. // 
in progress 
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi tiṇakuṭikāy’ idaṃ phalaṃ. // ApTha_34,334. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,334. // 
in progress 
Itthaṃ sudam āyasmā Tiṇakuṭidāyako th. i. g. a-ti. 
in progress 
Tiṇakuṭidāyakattherassa apadānaṃ samattaṃ. 
in progress 
(272) 335. Uttareyyadāyaka. 
in progress 
Nagare Haṃsavatiyā āhosiṃ brāhmaṇo tadā /
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū. // ApTha_34,335. // 
in progress 
Purakkhato sasissehi jātimā ca susikkhito /
toyābhisecanatthāya nagarā nikkhamiṃ tadā. // ApTha_34,335. // 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
khīṇāsa*vasa*hassehi nagaraṃ pāvisi jino. // ApTha_34,335. // 
in progress 
Sucārurūpaṃ disvāna anejaṃ kāritaṃ viya /
parivutam arahantehi disvā cittaṃ pasādayiṃ. // ApTha_34,335. // 
in progress 
Sirasi añjaliṃ katvā namassitvāna subbataṃ /
pasannacitto sumano uttarīyam adās’ ahaṃ. // ApTha_34,335. // 
in progress 
Ubho hatthehi paggayha sāṭakam ukkhipim ahaṃ /
yāvatā Buddhaparisā tāva cchādesi sāṭakaṃ. // ApTha_34,335. // 
in progress 
Piṇḍacārañ *caran*tassa mahābhikkhugaṇādinaṃ /
chadaṃ karonto aṭṭhāsi hāsayanto maman tadā. // ApTha_34,335. // 
in progress 
Gharato nikkhamantassa sayambhū aggapuggalo /
vīṭhiyaṃ 'va ṭhito satthā akā me anumodanaṃ: // ApTha_34,335. // 
in progress 
Pasannacitto sumano yo me *pādāsi sāṭa*kaṃ /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_34,335. // 
in progress 
‘Tiṃsakappasahassāni devaloke ramissati /
paññāsakkhattuṃ devindo devarajjaṃ karissati. // ApTha_34,335. // 
in progress 
Devaloke vasantassa puññakammasamaṅgino /
samantāyojanasataṃ *dussacchannaṃ* bhavissati. // ApTha_34,335. // 
in progress 
Chattiṃsakkhattuṃ rājā *ca* cakkavatti bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_34,335. // 
in progress 
Bhave saṃsāramāṇassa puññakammasamaṅgino /
manasā patthitaṃ sabbaṃ nibbattissati tāvade. // ApTha_34,335. // 
in progress 
Koseyyakambalāni ca khomakappāsikāni ca /
mahagghāni ca dussāni paṭilacchati yaṃ naro. // ApTha_34,335. // 
in progress 
(273) Manasā patthitaṃ sabbaṃ paṭilacchati yaṃ naro /
ekadussassa vipākam anubhossati sabbadā. // ApTha_34,335. // 
in progress 
So pacchā pabbajitvāna sukkamūlena codito /
Gotamassa bhagavato dhammaṃ sacchikarissati.’ // ApTha_34,335. // 
in progress 
Aho me sukataṃ kammaṃ sabbaññussa mahesino /
ekāhaṃ sāṭakaṃ datvā patto 'mhi amataṃ padaṃ. // ApTha_34,335. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login