You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Majjhe mayhaṃ bhavā assu ye bhave samatikkamiṃ /
ajja me āsavā khīṇā n’ atthi dāni punabbhavo. // ApTha_40,391. // 
in progress 
Tiṃsakappasahassamhi yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi madhudānass’ idaṃ phalaṃ. // ApTha_40,391. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_40,391. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,391. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,391. // 
in progress 
Itthaṃ sudam āyasmā Madhudāyako thero i. g. a-ti. 
in progress 
*Madhudāyakattherassa apadānaṃ samattaṃ.* 
in progress 
392. Padumakūṭāgāriya. 
in progress 
Piyadassī nāma bhagavā sayambhū lokanāyako /
vivekakāmo sambuddho samādhikusalo muni. // ApTha_40,392. // 
in progress 
Vanasaṇḍaṃ samoggayha Piyadassī mahāmuni /
paṃsukūlaṃ pattharitvā nisīdi purisuttamo. // ApTha_40,392. // 
in progress 
Migaluddo pure āsiṃ iriṇe kānane ahaṃ /
pasadaṃ migam esanto ahiṇḍāmi ahaṃ tadā. // ApTha_40,392. // 
in progress 
Tatth’ addasāsiṃ sambuddham oghatiṇṇam anāsavaṃ /
pupphitaṃ sālarājaṃ va sataraṃsīva uggataṃ. // ApTha_40,392. // 
in progress 
Disvān’ ahaṃ devadevaṃ Piyadassi-mahāyasaṃ /
jātassaraṃ samoggayha padumam āhariṃ tadā. // ApTha_40,392. // 
in progress 
Āharitvāna padumaṃ satapattaṃ manoramaṃ /
kūṭāgāraṃ karitvāna chādayiṃ padumen’ ahaṃ. // ApTha_40,392. // 
in progress 
(327) Anukampako kāruṇiko Piyadassī mahāmunī /
sattarattindivaṃ Buddho kūṭāgāre vasī jino. // ApTha_40,392. // 
in progress 
Purāṇaṃ chaḍḍayitvāna navena cchādayim ahaṃ /
añjaliṃ paggahetvāna aṭṭhāsiṃ tāvade ahaṃ. // ApTha_40,392. // 
in progress 
Vuṭṭhahitvā samādhimhā Piyadassī mahāmuni /
disā anuvilokento nisīdi lokanāyako. // ApTha_40,392. // 
in progress 
Tadā Sudassano nāma upaṭṭhāko mahiddhiko /
cittam aññāya Buddhassa Piyadassissa satthuno // ApTha_40,392. // 
in progress 
Asītiyā sahassehi bhikkhūhi parivārito /
vanante sukham āsīnam upesi lokanāyakaṃ. // ApTha_40,392. // 
in progress 
Yāvatā vanasaṇḍamhi adhivatthā ca devatā /
Buddhassa cittam aññāya sabbe sannipatuṃ tadā. // ApTha_40,392. // 
in progress 
Samāgatesu yakkhesu kumbhaṇḍe saha rakkhase /
bhikkhusaṅghe ca sampatte gāthā m’ avyāharī jino: // ApTha_40,392. // 
in progress 
Yo maṃ sattāhaṃ pūjesi āvāsañ ca akāsi me /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_40,392. // 
in progress 
Sududdasaṃ sunipuṇaṃ gambhīraṃ suppakāsitaṃ /
ñāṇena kittayissāmi suṇotha mama bhāsato: // ApTha_40,392. // 
in progress 
Catuddasāni kappāni devarajjaṃ karissati /
kūṭāgāraṃ brahan tassa padumapupphehi chāditaṃ /
ākāse dhārayissanti pubbakammass’ idaṃ phalaṃ. // ApTha_40,392. // 
in progress 
Catubbise kappasate vokiṇṇaṃ saṃsarissati /
tattha pupphamayaṃ vyamham ākāse dhārayissati. // ApTha_40,392. // 
in progress 
Yathā padumapattamhi toyaṃ na upalippati /
tath’ ev’ imassa ñāṇamhi kilesā nopalippare /
manasā vinivaṭṭetvā pañcanīvaraṇe ayaṃ // ApTha_40,392. // 
in progress 
Cittaṃ janetvā nikkhamma agārā pabbajissati /
tato pupphamayaṃ vyamhaṃ dhārentaṃ nikkhamissati. // ApTha_40,392. // 
in progress 
Rukkhamūle vasantassa nipakassa satīmato /
tattha pupphamayaṃ vyamhaṃ matthake dhārayissati. // ApTha_40,392. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
daditvā bhikkhusaṅghassa nibbāyissat’ anāsavo. // ApTha_40,392. // 
in progress 
Kūṭāgārena caraṇā pabbajjaṃ abhinikkhamiṃ /
rukkhamūle vasantamhi kūṭāgāraṃ dhariyyati. // ApTha_40,392. // 
in progress 
(328) Cīvare piṇḍapāte ca cetanā me na vijjati /
puññakammena saṃyutto labhāmi pariniṭṭhitaṃ. // ApTha_40,392. // 
in progress 
Gaṇanāto asaṅkheyyā kappakoṭī bahū mama /
rittakā te atikkantā pavuttā lokanāyinā. // ApTha_40,392. // 
in progress 
Aṭṭhārase kappasate Piyadassī vināyako /
tam ahaṃ payirūpāsitvā imaṃ yoniṃ upāgato. // ApTha_40,392. // 
in progress 
Tam addassāsiṃ sambuddham Anomaṃ nāma cakkhumaṃ /
tam aham upagantvāna pabbajjim anagāriyaṃ. // ApTha_40,392. // 
Dukkhass’ antakaro Buddho maggaṃ me desayī jino /
tassa dhammaṃ suṇitvāna patto 'mhi acalaṃ padaṃ. // ApTha_40,392. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login