You are here: BP HOME > MLM > Ṛgveda > fulltext
Ṛgveda

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMaṇḍala I
Click to Expand/Collapse OptionMaṇḍala II
Click to Expand/Collapse OptionMaṇḍala III
Click to Expand/Collapse OptionMaṇḍala IV
Click to Expand/Collapse OptionMaṇḍala V
Click to Expand/Collapse OptionMaṇḍala VI
Click to Expand/Collapse OptionMaṇḍala VII
Click to Expand/Collapse OptionMaṇḍala VIII
Click to Expand/Collapse OptionMaṇḍala IX
Click to Expand/Collapse OptionMaṇḍala X
10,87 Agni 
10.LXXXVII Agni 
rakṣoháṇaṃ vājínam ā́ jigharmi mitrám práthiṣṭham úpa yāmi śárma |
śíśāno agníḥ krátubhiḥ sámiddhaḥ sá no dívā sá riṣáḥ pātu náktam || 
1 I BALM with oil the mighty Rakṣas-slayer; to the most famous Friend I come for shelter Enkindled, sharpened by our rites, may Agni protect us in the day and night from evil. 
áyodaṃṣṭro arcíṣā yātudhā́nān úpa spr̥śa jātavedaḥ sámiddhaḥ |
ā́ jihváyā mū́radevān rabhasva kravyā́do vr̥ktvī́ ápi dhatsva āsán || 
2 O Jātavedas with the teeth of iron, enkindled with thy flame attack the demons. Seize with thy longue the foolish gods' adorers: rend, put within thy mouth the raw-flesh caters. 
ubhóbhayāvinn úpa dhehi dáṃṣṭrā hiṃsráḥ śíśāno ávaram páraṃ ca |
utā́ntárikṣe pári yāhi rājañ jámbhaiḥ sáṃ dhehi abhí yātudhā́nān || 
3 Apply thy teeth, the upper and the lower, thou who hast both, enkindled and destroying. Roam also in the air, O King, around us, and with thy jaws assail the wicked spirits. 
yajñaír íṣūḥ saṃnámamāno agne vācā́ śalyā́m̐ aśánibhir dihānáḥ |
tā́bhir vidhya hŕ̥daye yātudhā́nān pratīcó bāhū́n práti bhaṅdhi eṣām || 
4 Bending thy shafts through sacrifices, Agni, whetting their points with song as if with whetstones, Pierce to the heart therewith the Yātudhānas, and break their arms uplifed to attack thee. 
ágne tvácaṃ yātudhā́nasya bhindhi hiṃsrā́śánir hárasā hantu enam |
prá párvāṇi jātavedaḥ śr̥ṇīhi kravyā́t kraviṣṇúr ví cinotu vr̥kṇám || 
5 Pierce through the Yātudhāna's skin, O Agni; let the destroying dart with fire consume him. Rend his joints, Jātavedas, let the cater of flesh, flesh-seeking, track his mangled body. 
yátredā́nīm páśyasi jātavedas tíṣṭhantam agna utá vā cárantam |
yád vāntárikṣe pathíbhiḥ pátantaṃ tám ástā vidhya śáruvā śíśānaḥ || 
6 Where now thou seest Agni Jātavedas, one of these demons standing still or roaming, Or flying on those paths in air's midregion, sharpen the shaft and as an archer pierce him. 
utā́labdhaṃ spr̥ṇuhi jātaveda ālebhānā́d r̥ṣṭíbhir yātudhā́nāt |
ágne pū́rvo ní jahi śóśucāna āmā́daḥ kṣvíṅkās tám adantu énīḥ || 
7 Tear from the evil spirit, Jātavedas, what he hath seized and with his spears hath captured. Blazing before him strike him down, O Agni; let spotted carrion-eating kites devour him. 
ihá prá brūhi yatamáḥ só agne yó yātudhā́no yá idáṃ kr̥ṇóti |
tám ā́ rabhasva samídhā yaviṣṭha nr̥cákṣasaś cákṣuṣe randhayainam || 
8 Here tell this forth, O Agni: whosoever is, he himself, or acteth as, a demon, Him grasp, O thou Most Youthful, with thy fuel. to the Mati-seer's eye give him as booty. 
tīkṣṇénāgne cákṣuṣā rakṣa yajñám prā́ñcaṃ vásubhyaḥ prá ṇaya pracetaḥ |
hiṃsráṃ rákṣāṃsi abhí śóśucānam mā́ tvā dabhan yātudhā́nā nr̥cakṣaḥ || 
9 With keen glance guard the sacrifice, O Agni: thou Sage, conduct it onward to the Vasus. Let not the fiends, O Man-beholder, harm thee burning against the Rākṣasas to slay them. 
nr̥cákṣā rákṣaḥ pári paśya vikṣú tásya trī́ṇi práti śr̥ṇīhi ágrā |
tásyāgne pr̥ṣṭī́r hárasā śr̥ṇīhi tredhā́ mū́laṃ yātudhā́nasya vr̥śca || 
10 Look on the fiend mid men, as Man-beholder: rend thou his three extremities in pieces. Demolish with thy flame his ribs, O Agni, the Yātudhāna's root destroy thou triply. 
trír yātudhā́naḥ prásitiṃ ta etu r̥táṃ yó agne ánr̥tena hánti |
tám arcíṣā sphūrjáyañ jātavedaḥ samakṣám enaṃ gr̥ṇaté ní vr̥ṅdhi || 
11 Thrice, Agni, let thy noose surround the demon who with his falsehood injures Holy Order. Loud roaring with thy flame, O Jātavedas, crush him and cast him down before the singer. 
tád agne cákṣuḥ práti dhehi rebhé śaphārújaṃ yéna páśyasi yātudhā́nam |
atharvaváj jyótiṣā daíviyena satyáṃ dhū́rvantam acítaṃ ní oṣa || 
12 Lead thou the worshipper that eye, O Agni, wherewith thou lookest on the hoof-armed demon. With light celestial in Atharvan's manner burn up the foot who ruins truth with falsehood. 
yád agne adyá mithunā́ śápāto yád vācás tr̥ṣṭáṃ janáyanta rebhā́ḥ |
manyór mánasaḥ śaravyā̀ jā́yate yā́ táyā vidhya hŕ̥daye yātudhā́nān || 
13 Agni, what curse the pair this day have uttered, what heated word the worshippers have spoken, Each arrowy taunt sped from the angry spirit, —pierce to the heart therewith the Yātudhānas. 
párā śr̥ṇīhi tápasā yātudhā́nān párāgne rákṣo hárasā śr̥ṇīhi |
párārcíṣā mū́radevāñ chr̥ṇīhi párāsutŕ̥po abhí śóśucānaḥ || 
14 With fervent heat exterminate the demons; destroy the fiends with burning flame, O Agni. Destroy with fire the foolish gods' adorers; blaze and destrepy the insatiable monsters. 
párādyá devā́ vr̥jináṃ śr̥ṇantu pratyág enaṃ śapáthā yantu tr̥ṣṭā́ḥ |
vācā́stenaṃ śárava rchantu márman víśvasyaitu prásitiṃ yātudhā́naḥ || 
15 May Gods destroy this day the evil-doer may each hot curse of his return and blast him. Let arrows pierce the liar in his vitals, and Visva's net enclose the Yātudhāna. 
yáḥ paúruṣeyeṇa kravíṣā samaṅkté yó áśvyena paśúnā yātudhā́naḥ |
yó aghnyā́yā bhárati kṣīrám agne téṣāṃ śīrṣā́ṇi hárasā́pi vr̥śca || 
16 The fiend who smears himself with flesh of cattle, with flesh of horses and of human bodies, Who steals the milch-cow's milk away, O Agni, —tear off the heads of such with fiery fury. 
saṃvatsarī́ṇam páya usríyāyās tásya mā́śīd yātudhā́no nr̥cakṣaḥ |
pīyū́ṣam agne yatamás títr̥psāt tám pratyáñcam arcíṣā vidhya márman || 
17 The cow gives milk each year, O Man-regarder: let not the Yātudhāna ever taste it. If one would glut him with the biesting, Agni, pierce with thy flame his vitals as he meets thee. 
viṣáṃ gávāṃ yātudhā́nāḥ pibantu ā́ vr̥ścyantām áditaye durévāḥ |
párainān deváḥ savitā́ dadātu párā bhāgám óṣadhīnāṃ jayantām || 
18 Let the fiends drink the poison of the cattle; may Aditi cast off the evildoers. May the God Savitar give them up to ruin, and be their share of plants and herbs denied them. 
sanā́d agne mr̥ṇasi yātudhā́nān ná tvā rákṣāṃsi pŕ̥tanāsu jigyuḥ |
ánu daha sahámūrān kravyā́do mā́ te hetyā́ mukṣata daíviyāyāḥ || 
19 Agni, from days of old thou slayest demons: never shall Rākṣasas in fight o’ercome thee. Burn up the foolish ones, the flesh-devourers: let none of them escape thine heavenly arrow. 
tuváṃ no agne adharā́d údaktāt tuvám paścā́d utá rakṣā purástāt |
práti té te ajárāsas tápiṣṭhā agháśaṃsaṃ śóśucato dahantu || 
20 Guard us, O Agni, from above and under, protect us fl-om behind us and before us; And may thy flames, most fierce and never wasting, glowing with fervent heat, consume the sinner. 
paścā́t purástād adharā́d údaktāt kavíḥ kā́vyena pári pāhi rājan |
sákhe sákhāyam ajáro jarimṇé ágne mártām̐ ámartiyas tuváṃ naḥ || 
21 From rear, from front, from under, from above us, O King, protect us as a Sage with wisdom. Guard to old age thy friend, O Friend, Eternal: O Agni, as Immortal, guard us mortals. 
pári tvāgne púraṃ vayáṃ vípraṃ sahasya dhīmahi |
dhr̥ṣádvarṇaṃ divé-dive hantā́ram bhaṅgurā́vatām || 
22 We set thee round us as a fort, victorious Agni, thee a Sage, Of hero lineage, day by day, destroyer of our treacherous foes. 
viṣéṇa bhaṅgurā́vataḥ práti ṣma rakṣáso daha |
ágne tigména śocíṣā tápuragrābhir r̥ṣṭíbhiḥ || 
23 Burn with thy poison turned against the treacherous brood of Rākṣasas, O Agni, with thy sharpened glow, with lances armed with points of flame. 
práty agne mithunā́ daha yātudhā́nā kimīdínā |
sáṃ tvā śiśāmi jāgr̥hi ádabdhaṃ vipra mánmabhiḥ || 
24 Burn thou the paired Kimīdins, brun, Agni, the Yātudhāna pairs. I sharpen thee, Infallible, with hymns. O Sage, be vigilant. 
práty agne hárasā háraḥ śr̥ṇīhí viśvátaḥ práti |
yātudhā́nasya rakṣáso bálaṃ ví ruja vīríyam || 
25 Shoot forth, O Agni, with thy flame demolish them on every side. Break thou the Yātudhāna's strength, the vigour of the Rākṣasa. 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login