You are here: BP HOME > MLM > Ṛgveda > fulltext
Ṛgveda

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMaṇḍala I
Click to Expand/Collapse OptionMaṇḍala II
Click to Expand/Collapse OptionMaṇḍala III
Click to Expand/Collapse OptionMaṇḍala IV
Click to Expand/Collapse OptionMaṇḍala V
Click to Expand/Collapse OptionMaṇḍala VI
Click to Expand/Collapse OptionMaṇḍala VII
Click to Expand/Collapse OptionMaṇḍala VIII
Click to Expand/Collapse OptionMaṇḍala IX
Click to Expand/Collapse OptionMaṇḍala X
1,112 Aśvins 
1.CXII Aśvins 
ī́ḷe dyā́vāpr̥thivī́ pūrvácittaye agníṃ gharmáṃ surúcaṃ yā́man iṣṭáye |
yā́bhir bháre kārám áṃśāya jínvathas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
1 To give first thought to them, I worship Heaven and Earth, and Agni, fair bright glow, to hasten their approach. Come hither unto us, O Aśvins, with those aids wherewith in fight ye speed the war-cry to the spoil. 
yuvór dānā́ya subhárā asaścáto rátham ā́ tasthur vacasáṃ ná mántave |
yā́bhir dhíyo ávathaḥ kárman iṣṭáye tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
2 Ample, unfailing, they have mounted as it were an eloquent car that ye may think of us and give. Come hither unto us, O Aśvins, with those aids wherewith ye help our thoughts to further holy acts. 
yuváṃ tā́sāṃ diviyásya praśā́sane viśā́ṃ kṣayatho amŕ̥tasya majmánā |
yā́bhir dhenúm asúvam pínvatho narā tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
3 Ye by the might which heavenly nectar giveth you are in supreme dominion Lords of all these folk. Come hither unto us, O Aśvins, with those aids wherewith ye, Heroes, made the barren cow give milk. 
yā́bhiḥ párijmā tánayasya majmánā dvimātā́ tūrṣú taráṇir vibhū́ṣati |
yā́bhis trimántur ábhavad vicakṣaṇás tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
4 The aids wherewith the Wanderer through his offspring's might, or the Two-Mothered Son shows swiftest mid the swift; Wherewith the sapient one acquired his triple lore, —Come hither unto us, O Aśvins, with those aids. 
yā́bhī rebháṃ nívr̥taṃ sitám adbhiyá úd vándanam aírayataṃ súvar dr̥śé |
yā́bhiḥ káṇvam prá síṣāsantam ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
5 Wherewith ye raised from waters, prisoned and fast bound, Rebha, and Vandana to look upon the light; Wherewith ye succoured Kaṇva as he strove to win, —Come hither unto us, O Aśvins, with those aids. 
yā́bhir ántakaṃ jásamānam ā́raṇe bhujyúṃ yā́bhir avyathíbhir jijinváthuḥ |
yā́bhiḥ karkándhuṃ vayíyaṃ ca jínvathas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
6 Wherewith ye rescued Antaka when languishing deep in the pit, and Bhujyu with unfailing help. And comforted Karkandhu, Vayya, in their woe, —Come hither unto us, O Aśvins, with those aids. 
yā́bhiḥ śucantíṃ dhanasā́ṃ suṣaṃsádaṃ taptáṃ gharmám omiyā́vantam átraye |
yā́bhiḥ pŕ̥śnigum purukútsam ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
7 Wherewith ye gave Śucanti wealth and happy home, and made the fiery pit friendly for Atri's sake; Wherewith ye guarded Purukutsa, Pṛśnigu, —Come hither unto us, O Aśvin; , with those aids. 
yā́bhiḥ śácībhir vr̥ṣaṇā parāvŕ̥jam prā́ndháṃ śroṇáṃ cákṣasa étave kr̥tháḥ |
yā́bhir vártikāṃ grasitā́m ámuñcataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
8 Mighty Ones, with what powers ye gave Parāvṛj aid what time ye made the blind and lame to see and walk; Wherewith ye set at liberty the swallowed quail, —Come hither unto us, O Aśvins, with those aids. 
yā́bhiḥ síndhum mádhumantam ásaścataṃ vásiṣṭhaṃ yā́bhir ajarāv ájinvatam |
yā́bhiḥ kútsaṃ śrutáryaṃ náryam ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
9 Wherewith ye quickened the most sweet exhaustless flood, and comforted Vasiṣṭha, ye who ne’er decay; And to Śrutarya, Kutsa, Narya gave your help, —Come hither unto us, O Aśvins, with those aids. 
yā́bhir viśpálāṃ dhanasā́m atharvíyaṃ sahásramīḷha · ājā́v ájinvatam |
yā́bhir váśam aśviyám preṇím ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
10 Wherewith ye helped, in battle of a thousand spoils, Viśpalā seeking booty, powerless to move. Wherewith ye guarded friendly Vaśa, Aśva's son, —Come hither unto us, O Aśvins, with those aids. 
yā́bhiḥ sudānū auśijā́ya vaṇíje dīrgháśravase mádhu kóśo ákṣarat |
kakṣī́vantaṃ stotā́raṃ yā́bhir ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
11 Whereby the cloud, ye Bounteous Givers, shed sweet rain for Dīrghaśravas, for the merchant Auśija, Wherewith ye helped Kakṣīvān, singer of your praise, —Come hither unto us, O Aśvins, with those aids. 
yā́bhī rasā́ṃ kṣódasodnáḥ pipinváthur anaśváṃ yā́bhī rátham ā́vataṃ jiṣé |
yā́bhis triśóka usríyā udā́jata tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
12 Wherewith ye made Rasā swell full with water-floods, and urged to victory the car without a horse; Wherewith Triśoka drove forth his recovered cows, —Come hither unto us, O Aśvins, with those aids. 
yā́bhiḥ sū́ryam pariyātháḥ parāváti mandhātā́raṃ kṣaítrapatyeṣu ā́vatam |
yā́bhir vípram prá bharádvājam ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
13 Wherewith ye, compass round the Sun when far away, strengthened Mandhātar in his tasks as lord of lands, And to sage Bharadvāja gave protecting help, —Come hither unto us, O Aśvins, with those aids. 
yā́bhir mahā́m atithigváṃ kaśojúvaṃ dívodāsaṃ śambarahátya ā́vatam |
yā́bhiḥ pūrbhídye trasádasyum ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
14 Wherewith, when Śambara was slain, ye guarded well great Atithigva, Divodāsa, Kaśoju, And Trasadasyu when the forts were shattered down, —Come hither unto us, O Aśvins, with those aids. 
yā́bhir vamráṃ vipipānám upastutáṃ kalíṃ yā́bhir vittájāniṃ duvasyáthaḥ |
yā́bhir víaśvam utá pŕ̥thim ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
15 Wherewith ye honoured the great drinker Vamra, and Upastuta and Kali when he gained his wife, And lent to Vyaśva and to Pṛthi favouring help, —Come hither unto us, O Aśvins, with those aids. 
yā́bhir narā śayáve yā́bhir átraye yā́bhiḥ purā́ mánave gātúm īṣáthuḥ |
yā́bhiḥ śā́rīr ā́jataṃ syū́maraśmaye tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
16 Wherewith, O Heroes, ye vouchsafed deliverance to Śayu, Atri, and to Manu long ago; Wherewith ye shot your shafts in Syūmaraśmi's cause. —Come hither unto us, O Aśvins, with those aids. 
yā́bhiḥ páṭharvā jáṭharasya majmánā agnír nā́dīdec citá iddhó ájman ā́ |
yā́bhiḥ śáryātam ávatho mahādhané tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
17 Wherewith Paṭharvā, in his majesty of form, shone in his course like to a gathered kindled fire; Wherewith ye helped Śāryāta in the mighty fray, —Come hither unto us, O Aśvins, with those aids. 
yā́bhir aṅgiro mánasā niraṇyátho ágraṃ gáchatho vivaré góarṇasaḥ |
yā́bhir mánuṃ śū́ram iṣā́ samā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
18 Wherewith, Aṅgirases! ye triumphed in your heart, and onward went to liberate the flood of milk; Wherewith ye helped the hero Manu with new strength, —Come hither unto us, O Aśvins, with those aids. 
yā́bhiḥ pátnīr vimadā́ya niūháthur ā́ gha vā yā́bhir aruṇī́r áśikṣatam |
yā́bhiḥ sudā́sa ūháthuḥ sudevíyaṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
19 Wherewith ye brought a wife for Vimada to wed, wherewith ye freely gave the ruddy cows away; Wherewith ye brought the host of kind Gods to Sudās—Come hither unto us, O Aśvins, with those aids. 
yā́bhiḥ śáṃtātī bhávatho dadāśúṣe bhujyúṃ yā́bhir ávatho yā́bhir ádhrigum |
omiyā́vatīṃ subhárām r̥tastúbhaṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
20 Wherewith ye bring great bliss to him who offers gifts, wherewith ye have protected Bhujyu, Adhrigu, And good and gracious Subharā and Ṛtastup, —Come hither unto us, O Aśvins, with those aids. 
yā́bhiḥ kr̥śā́num ásane duvasyátho javé yā́bhir yū́no árvantam ā́vatam |
mádhu priyám bharatho yát saráḍbhiyas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
21 Wherewith ye served Kṛśānu where the shafts were shot, and helped the young man's horse to swiftness in the race; Wherewith ye bring delicious honey to the bees, —Come hither unto us, O Aśvins, with those aids. 
yā́bhir náraṃ goṣuyúdhaṃ nr̥ṣā́hiye kṣétrasya sātā́ tánayasya jínvathaḥ |
yā́bhī ráthām̐ ávatho yā́bhir árvatas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
22 Wherewith ye speed the hero as he fights for kine in hero battle, in the strife for land and sons, Wherewith ye safely guard his horses and his car, —Come hither unto us, O Aśvins with those aids. 
yā́bhiḥ kútsam ārjuneyáṃ śatakratū prá turvī́tim prá ca dabhī́tim ā́vatam |
yā́bhir dhvasántim puruṣántim ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam || 
23 Wherewith ye, Lords of Hundred Powers, helped Kutsa, son of Ārjuni, gave Turvīti and Dabhīti strength, Favoured Dhvasanti and lent Puruṣanti help, —Come hither unto us, O Aśvins, with those aids. 
ápnasvatīm aśvinā vā́cam asmé kr̥táṃ no dasrā vŕ̥ṣaṇā manīṣā́m |
adyūtiyé ávase ní hvaye vāṃ vr̥dhé ca no bhavataṃ vā́jasātau || 
24 Make ye our speech effectual, O ye Aśvins, and this our hymn, ye mighty Wonder-Workers. In luckless game I call on you for succour: strengthen us also on the field of battle. 
dyúbhir aktúbhiḥ pári pātam asmā́n áriṣṭebhir aśvinā saúbhagebhiḥ |
tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ || 
25 With, undiminished blessings, O ye Aśvins, for evermore both night and day protect us. This prayer of ours may Varuṇa grant, and Mitra, and Aditi and Sindhu, Earth and Heaven. 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login