You are here: BP HOME > MLM > Ṛgveda > fulltext
Ṛgveda

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMaṇḍala I
Click to Expand/Collapse OptionMaṇḍala II
Click to Expand/Collapse OptionMaṇḍala III
Click to Expand/Collapse OptionMaṇḍala IV
Click to Expand/Collapse OptionMaṇḍala V
Click to Expand/Collapse OptionMaṇḍala VI
Click to Expand/Collapse OptionMaṇḍala VII
Click to Expand/Collapse OptionMaṇḍala VIII
Click to Expand/Collapse OptionMaṇḍala IX
Click to Expand/Collapse OptionMaṇḍala X
7,35 Viśvedevas 
7.XXXV Viśvedevas 
śáṃ na indrāgnī́ bhavatām ávobhiḥ śáṃ na índrāváruṇā rātáhavyā |
śám índrāsómā suvitā́ya śáṃ yóḥ śáṃ na índrāpūṣáṇā vā́jasātau || 
1 BEFRIEND us with their aids Indra and Agni, Indra and Varuṇa who receive oblations! Indra and Soma give health, strength and comfort, Indra and Pūṣan be our help in battle. 
śáṃ no bhágaḥ śám u naḥ śáṃso astu śáṃ naḥ púraṃdhiḥ śám u santu rā́yaḥ |
śáṃ naḥ satyásya suyámasya śáṃsaḥ śáṃ no aryamā́ purujātó astu || 
2 Auspicious Friends to us be Bhaga, Sathsa, auspicious be Purandhi aid all Riches; The blessing of the true and well-conducted, and Aryaman in many forms apparent. 
śáṃ no dhātā́ śám u dhartā́ no astu śáṃ na urūcī́ bhavatu svadhā́bhiḥ |
śáṃ ródasī br̥hatī́ śáṃ no ádriḥ śáṃ no devā́nāṃ suhávāni santu || 
3 Kind unto us he Maker and Sustainer, and the far-reaching Pair with God-like natures. Auspicious unto us be Earth and Heaven, the Mountain, and the Gods’ fair invocations. 
śáṃ no agnír jyótiranīko astu śáṃ no mitrā́váruṇāv aśvínā śám |
śáṃ naḥ sukŕ̥tāṃ sukr̥tā́ni santu śáṃ na iṣiró abhí vātu vā́taḥ || 
4 Favour us Agni with his face of splendour, and Varuva and Mitra and the Aśvins. Favour us noble actions of the pious, impetuous vita blow on us with favour. 
śáṃ no dyā́vāpr̥thivī́ pūrváhūtau śám antárikṣaṃ dr̥śáye no astu |
śáṃ na óṣadhīr vaníno bhavantu śáṃ no rájasas pátir astu jiṣṇúḥ || 
5 Early invoked, may Heaven and Earth be friendly, and Air's mid-region good for us to look on. To us may Herbs and Forest-Trees be gracious, gracious the Lord Victorious of the region. 
śáṃ na índro vásubhir devó astu śám ādityébhir váruṇaḥ suśáṃsaḥ |
śáṃ no rudró rudarébhir+ jálāṣaḥ śáṃ nas tváṣṭā gnā́bhir ihá śr̥ṇotu || 
6 Be the God Indra with the Vasus friendly, and, with Ādityas, Varuṇa who blesseth. Kind, with the Rudras, be the Healer Rudra, and, with the Dames, may Tvaṣṭar kindly listen. 
śáṃ naḥ sómo bhavatu bráhma śáṃ naḥ śáṃ no grā́vāṇaḥ śám u santu yajñā́ḥ |
śáṃ naḥ svárūṇām mitáyo bhavantu śáṃ naḥ prasúvaḥ śám u astu védiḥ || 
7 Blest unto us be Soma, and devotions, blest be the Sacrifice, the Stones for pressing. Blest be the fixing of the sacred Pillars, blest be the tender Grass and blest the Altar. 
śáṃ naḥ sū́rya urucákṣā úd etu śáṃ naś cátasraḥ pradíśo bhavantu |
śáṃ naḥ párvatā dhruváyo bhavantu śáṃ naḥ síndhavaḥ śám u santu ā́paḥ || 
8 May the far-seeing Sun rise up to bless us: be the four Quarters of the sky auspicious. Auspicious be the firmly-seated Mountains, auspicious be the Rivers and the Waters. 
śáṃ no áditir bhavatu vratébhiḥ śáṃ no bhavantu marútaḥ suarkā́ḥ |
śáṃ no víṣṇuḥ śám u pūṣā́ no astu śáṃ no bhavítraṃ śám u astu vāyúḥ || 
9 May Adid through holy works be gracioas, and may the Maruts, loud in song, be friendly. May Viṣṇu give felicity, and Pūṣan, the Air that cherisheth our life, and Vāyu. 
śáṃ no deváḥ savitā́ trā́yamāṇaḥ śáṃ no bhavantu uṣáso vibhātī́ḥ |
śáṃ naḥ parjányo bhavatu prajā́bhyaḥ śáṃ naḥ kṣétrasya pátir astu śambhúḥ || 
10 Prosper us Savitar, the God who rescues, and let the radiant Mornings be propitious. Auspicious to all creatures be Parjanya, auspicious be the field's benign Protector. 
śáṃ no devā́ viśvádevā bhavantu śáṃ sárasvatī sahá dhībhír astu |
śám abhiṣā́caḥ śám u rātiṣā́caḥ śáṃ no divyā́ḥ pā́rthivāḥ śáṃ no ápyāḥ || 
11 May all the fellowship of Gods befriend us, Sarasvatī, with Holy Thoughts, be gracious. Friendly be they, the Liberal Ones who seek us, yea, those who dwell in heaven, on earth, in waters. 
śáṃ naḥ satyásya pátayo bhavantu śáṃ no árvantaḥ śám u santu gā́vaḥ |
śáṃ na r̥bhávaḥ sukŕ̥taḥ suhástāḥ śáṃ no bhavantu pitáro háveṣu || 
12 May the great Lords of Truth protect and aid us: blest to us be our horses and our cattle. Kind be the pious skilful-handed Ṛbhus, kind be the Fathers at our invocations. 
śáṃ no ajá ékapād devó astu śáṃ no áhir budhníyaḥ śáṃ samudráḥ |
śáṃ no apã́ṃ nápāt perúr astu śáṃ naḥ pŕ̥śnir bhavatu devágopā || 
13 May Aja-Ekapād, the God, be gracious, gracious the Dragon of the Deep, and Ocean. Gracious be he the swelling Child of Waters, gracious be Pṛśni who hath Gods to guard her. 
ādityā́ rudrā́ vásavo juṣanta idám bráhma kriyámāṇaṃ návīyaḥ |
śr̥ṇvántu no diviyā́ḥ pā́rthivāso gṍjātā utá yé yajñíyāsaḥ || 
14 So may the Rudras, Vasus, and Ādityas accept the new hymn which we now are making. May all the Holy Ones of earth and heaven, and the Cow's offipring hear our invocation. 
yé devā́nāṃ yajñíyā yajñíyānām mánor yájatrā amŕ̥tā r̥tajñā́ḥ |
té no rāsantām urugāyám adyá yūyám pāta suastíbhiḥ sádā naḥ || 
15 They who of Holy Gods are very holy, Immortal, knowing Law, whom man must worship, —May these to-day give us broad paths to travel. Preserve us evermore, ye Gods, with blessings. 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login