You are here: BP HOME > MLM > Ṛgveda > fulltext
Ṛgveda

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMaṇḍala I
Click to Expand/Collapse OptionMaṇḍala II
Click to Expand/Collapse OptionMaṇḍala III
Click to Expand/Collapse OptionMaṇḍala IV
Click to Expand/Collapse OptionMaṇḍala V
Click to Expand/Collapse OptionMaṇḍala VI
Click to Expand/Collapse OptionMaṇḍala VII
Click to Expand/Collapse OptionMaṇḍala VIII
Click to Expand/Collapse OptionMaṇḍala IX
Click to Expand/Collapse OptionMaṇḍala X
8,36 Indra 
8.XXXVI Indra 
avitā́si sunvató vr̥ktábarhiṣaḥ píbā sómam mádāya káṃ śatakrato |
yáṃ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate || 
1 THOU helpest him whose grass is trimmed, who sheds the juice, O Śatakratu, drink Soma to make thee glad. The share which they have fixed for thee, thou, Indra, Victor o’er all hosts and space, begirt with Maruts, Lord of Heroes, winner of the floods. 
prā́va stotā́ram maghavann áva tvā́m píbā sómam mádāya káṃ śatakrato |
yáṃ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate || 
2 Maghavan, help thy worshipper: let him help thee. O Śatakratu, drink Soma to make thee glad. The share which they have fixed for thee, etc. 
ūrjā́ devā́m̐ ávasi ójasā tuvā́m píbā sómam mádāya káṃ śatakrato |
yáṃ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate || 
3 Thou aidest Gods with food, and that with might aids thee, O Śatakratu, drink Soma to make thee glad. 
janitā́ divó janitā́ pr̥thivyā́ḥ píbā sómam mádāya káṃ śatakrato |
yáṃ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate || 
4 Creator of the heaven, creator of the earth, O Śatakratu, drink Soma to make thee glad. 
janitā́śvānāṃ janitā́ gávām asi píbā sómam mádāya káṃ śatakrato |
yáṃ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate || 
5 Father of cattle, father of all steeds art thou. O Śatakratu, drink Soma to make thee glad. 
átrīṇāṃ stómam adrivo mahás kr̥dhi píbā sómam mádāya káṃ śatakrato |
yáṃ te bhāgám ádhārayan víśvāḥ sehānáḥ pŕ̥tanā urú jráyaḥ sám apsujín marútvām̐ indra satpate || 
6 Stone-hurler, glorify the Atris' O Śatakratu, drink Soma to make thee glad of praise 
śyāvā́śuvasya sunvatás táthā śr̥ṇu yáthā́śr̥ṇor átreḥ kármāṇi kr̥ṇvatáḥ |
prá trasádasyum āvitha tvám éka ín nr̥ṣā́hiya índra bráhmāṇi vardháyan || 
7 Hear thou Śyāvāśva while he pours to thee, as erst thou heardest Atri when he wrought his holy rites. Indra, thou only gavest Trasadasyu aid in the fierce fight with heroes, strengthening his prayers. 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login